समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यम् तथा प्रकाशविद्युत् उद्योगः परिवर्तने अवसराः चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यक्षेत्रे रसदस्य वितरणस्य च कार्यक्षमता प्रतिस्पर्धायाः कुञ्जी अभवत् । द्रुतगतिना सटीकवितरणसेवाः न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवं वर्धयन्ति, अपितु ई-वाणिज्य-मञ्चानां समृद्धिं प्रवर्धयन्ति |.
प्रकाशविद्युत् उद्योगे टीसीएल झोङ्गहुआन् इत्यत्र कार्मिकपरिवर्तनेन व्यापकं ध्यानं आकृष्टम् अस्ति । एतेन निगमरणनीतेः समायोजनं, विपण्यपरिवर्तनस्य प्रतिक्रिया च प्रतिबिम्बिता भवति ।
यद्यपि ई-वाणिज्यम्, प्रकाशविद्युत्-विज्ञानं च भिन्नक्षेत्रेषु अन्तर्भवति इति भासते तथापि तेषु केचन समानाः विषयाः सन्ति । ते सर्वे विपण्यप्रतिस्पर्धायाः दबावस्य सामनां कुर्वन्ति, तेषां परिचालनप्रतिमानानाम् निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते।
TCL Central इत्यस्य उदाहरणरूपेण गृहीत्वा कार्मिकपरिवर्तनं कम्पनीयाः निर्णयनिर्माणं विकासदिशां च प्रभावितं कर्तुं शक्नोति। तथैव ई-वाणिज्यकम्पनयः अपि प्रबन्धननिर्णयानां कारणेन स्वविकासरणनीतिषु परिवर्तनं करिष्यन्ति।
वर्तमान तीव्रगत्या परिवर्तमानस्य विपण्यवातावरणे ई-वाणिज्यम्, प्रकाशविद्युत्-उद्योगः च द्वौ अपि अवसरान् ग्रहीतुं उत्सुकाः भवेयुः, चुनौतीनां सक्रियरूपेण प्रतिक्रियां दातुं च उत्सुकाः भवेयुः |. परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्य एव वयं घोरस्पर्धायां अजेयाः भवितुम् अर्हति ।
तस्मिन् एव काले ई-वाणिज्य-उद्योगे प्रौद्योगिकी-नवीनता, यथा बृहत्-आँकडानां, कृत्रिम-बुद्धेः च अनुप्रयोगः, अन्येषां उद्योगानां कृते अपि सन्दर्भं प्रदाति प्रकाशविद्युत्-उद्योगस्य विकासस्य अनुभवः अन्येभ्यः निर्माण-उद्योगेभ्यः अपि प्रेरणाम् आनेतुं शक्नोति ।
संक्षेपेण वक्तुं शक्यते यत् विभिन्नानां उद्योगानां स्वकीयविकासमार्गेषु अद्वितीयाः अनुभवाः पाठाः च सन्ति परस्परं शिक्षणं आर्थिकविकासस्य संयुक्तरूपेण प्रवर्धने सहायकं भविष्यति।