सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "RMB विनिमयदरस्य सुदृढीकरणस्य पृष्ठतः: ई-वाणिज्य-उद्योगस्य सम्भाव्यः प्रभावः"

"आरएमबी विनिमयदरस्य सुदृढीकरणस्य पृष्ठतः: ई-वाणिज्य-उद्योगस्य सम्भाव्यः प्रभावः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आरएमबी-विनिमयदरस्य सुदृढीकरणस्य पृष्ठतः कारकानाम् चर्चायां ई-वाणिज्य-उद्योगस्य सम्भाव्य-प्रभावस्य अवहेलना कर्तुं न शक्यते । ई-वाणिज्य-उद्योगस्य तीव्रविकासेन पारम्परिकव्यापारप्रतिरूपं उपभोगप्रकारं च परिवर्तितम् अस्ति ।

ई-वाणिज्यमञ्चानां लोकप्रियतायाः कारणात् घरेलुग्राहकविपण्यस्य विस्तारः प्रवर्धितः अस्ति । उपभोक्तारः अधिकसुलभतया विविधवस्तूनि क्रेतुं शक्नुवन्ति, येन न केवलं घरेलुमागधायाः वृद्धिः भवति, अपितु मुद्रायाः आपूर्तिमागधासम्बन्धः अपि परोक्षरूपेण प्रभावितः भवति यथा यथा ई-वाणिज्यव्यवहारस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति तथा तथा घरेलुविपण्यस्य क्रियाकलापः वर्धते, तदनुसारं आरएमबी-माङ्गं वर्धते

ई-वाणिज्य-उद्योगः अन्तर्राष्ट्रीयव्यापारस्य विकासं अपि प्रवर्धयति । सीमापार-ई-वाणिज्य-मञ्चानां माध्यमेन चीनीय-वस्तूनि अधिक-कुशलतया वैश्विक-विपण्यं गन्तुं शक्नुवन्ति, येन विदेशीय-विनिमय-उपार्जनं वर्धते । तस्मिन् एव काले ई-वाणिज्येन व्यापारव्ययस्य न्यूनीकरणं भवति, व्यापारस्य दक्षतायां सुधारः भवति, भुक्तिसन्तुलनं सुधरति, अतः आरएमबी-विनिमयदरे सकारात्मकः प्रभावः भवति

तदतिरिक्तं ई-वाणिज्य-उद्योगेन रसद-भुगतान-बृहत्-आँकडा इत्यादीनां सम्बन्धित-उद्योगानाम् विकासः चालितः अस्ति । रसद-उद्योगस्य विकासेन मालवाहनस्य कार्यक्षमतायां सुधारः अभवत्, परिवहनव्ययस्य न्यूनता अभवत्, अन्तर्राष्ट्रीयविपण्ये चीनीयवस्तूनाम् प्रतिस्पर्धायाः क्षमता अपि अधिका अभवत् भुगतान-उद्योगे नवीनताः सीमापार-व्यवहारस्य कृते अधिक-सुलभ-सुरक्षित-देयता-विधयः प्रदास्यन्ति, धनस्य प्रवाहं च प्रवर्धयन्ति । बृहत् आँकडानां अनुप्रयोगः कम्पनीभ्यः विपण्यमागधां अधिकतया ग्रहीतुं, उत्पादनविक्रयरणनीतिं अनुकूलितुं, आर्थिकलाभेषु सुधारं कर्तुं च सहायकं भवति ।

ई-वाणिज्य-उद्योगस्य विकासेन कार्य-विपण्ये अपि प्रभावः अभवत् । ई-वाणिज्यमञ्चसञ्चालकानां ग्राहकसेवाकर्मचारिणां च रसदवितरणकर्मचारिणः, गोदामप्रबन्धकाः इत्यादयः यावत् बहूनां रोजगारस्य अवसराः निर्मिताः सन्ति रोजगारस्य अवसरेषु वृद्धिः निवासिनः आयं वर्धयितुं उपभोगशक्तिं वर्धयितुं च सहायकं भविष्यति, तस्मात् आर्थिकवृद्धिं प्रवर्धयिष्यति, आरएमबी-विनिमयदरस्य समर्थनं च करिष्यति।

परन्तु ई-वाणिज्य-उद्योगस्य विकासे अपि केचन आव्हानाः सन्ति । उदाहरणार्थं, विपण्यप्रतिस्पर्धा तीव्रा अस्ति, तथा च केचन कम्पनयः जीवितुं दबावस्य सामनां कुर्वन्ति, उपभोक्तृअधिकारस्य रक्षणार्थं उद्योगस्य पर्यवेक्षणस्य सुधारस्य आवश्यकता वर्तते तथा च निष्पक्षबाजारप्रौद्योगिक्याः तीव्रगत्या अद्यतनीकरणं भवति, तथा च कम्पनीभिः नवीनतायां उन्नयनं च निरन्तरं निवेशः करणीयः;

संक्षेपेण, ई-वाणिज्य-उद्योगेन आर्थिकविकासस्य प्रवर्धनं, व्यापारस्य प्रवर्धनं, रोजगारस्य निर्माणं च महत्त्वपूर्णा भूमिका अस्ति, आरएमबी-विनिमयदरस्य सुदृढीकरणे च सम्भाव्यः प्रभावः अस्ति यस्य अवहेलना कर्तुं न शक्यते अस्माभिः ई-वाणिज्य-उद्योगस्य लाभानाम् पूर्णं क्रीडां दातव्यं, आव्हानानां प्रतिक्रियां दातव्या, अर्थव्यवस्थायाः निरन्तर-स्वस्थ-विकासस्य, आरएमबी-विनिमय-दरस्य स्थिरतायाः च प्रवर्धनं कर्तव्यम् |.