सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> हैरिस् आर्थिकनीतेः उदयमानव्यापाररूपेषु च परस्परं गूंथनम्

हैरिस् आर्थिकनीतेः उदयमानव्यापाररूपाणां च चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालस्य प्रगतेः सह व्यापाररूपेषु निरन्तरं नवीनता भवति । उदयमानशक्तिरूपेण ई-वाणिज्येन जनानां उपभोगप्रकाराः जीवनाभ्यासाः च परिवर्तिताः । यद्यपि हैरिस् इत्यस्य आर्थिकनीतिभिः सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि गहनस्तरस्य अविच्छिन्नरूपेण सम्बद्धम् अस्ति ।

ई-वाणिज्यस्य उदयेन रसद-उद्योगस्य प्रबलविकासः अभवत् । द्रुतवितरणसेवाः ई-वाणिज्यपारिस्थितिकीतन्त्रस्य अनिवार्यः भागः अभवन् । हैरिस् इत्यस्य आर्थिकनीतेः मध्यमवर्गस्य उपभोगशक्तेः विषये केन्द्रीकरणं ई-वाणिज्यस्य विकासदिशां अपि किञ्चित्पर्यन्तं प्रभावितं करोति ।

मध्यमवर्गस्य उपभोगशक्तिवृद्धेः अर्थः अस्ति यत् तेषां गुणवत्तायाः सेवायाः च अधिकानि आवश्यकतानि सन्ति । एतेन ई-वाणिज्यकम्पनयः उपभोक्तृमागधां पूरयितुं उत्पादस्य गुणवत्तां वितरणवेगं च निरन्तरं अनुकूलितुं प्रेरिताः सन्ति । एक्स्प्रेस् डिलिवरी कम्पनीभिः अपि सेवास्तरस्य कार्यक्षमतायाः च उन्नयनार्थं निवेशः वर्धितः अस्ति ।

तस्मिन् एव काले हैरिस् इत्यस्य आर्थिकनीतौ करसमायोजनेन ई-वाणिज्यकम्पनीनां परिचालनव्ययः प्रभावितः भवितुम् अर्हति । करदरेषु परिवर्तनेन कम्पनीः स्वस्य मूल्यनिर्धारणरणनीतयः पुनः योजनां कर्तुं शक्नुवन्ति, येन उपभोक्तृणां क्रयणनिर्णयाः प्रभाविताः भवेयुः ।

आवासनीतेः दृष्ट्या स्थिरं आवासवातावरणं उपभोक्तृस्थिरतां उपभोक्तृविश्वासं च सुधारयितुं साहाय्यं करोति । एतस्य ई-वाणिज्यस्य दीर्घकालीनविकासे सकारात्मकः प्रभावः भवति, यतः उपभोक्तारः स्थिरजीवनवातावरणे ऑनलाइन-शॉपिङ्गं कर्तुं अधिकं इच्छन्ति ।

कल्याणकारीनीतीनां अनुकूलनेन उपभोक्तृणां आर्थिकदबावः न्यूनीकर्तुं शक्यते, तेषां प्रयोज्य-आयः वर्धयितुं च शक्यते । एतेन ई-वाणिज्य-विपण्ये उपभोक्तृ-माङ्गं अधिकं उत्तेजितं भविष्यति, ई-वाणिज्य-उद्योगस्य निरन्तर-समृद्धिः च प्रवर्धिता भविष्यति ।

सारांशतः, यद्यपि हैरिस् इत्यस्य आर्थिकनीतयः उपरिष्टात् ई-वाणिज्य-द्रुत-वितरण-उद्योगेन सह प्रत्यक्षः सम्पर्कं न कुर्वन्ति तथापि मध्यमवर्गस्य व्यय-शक्तिः, करः, आवासः, कल्याण-विकासः च समायोजयित्वा ई-वाणिज्य-द्रुत-वितरण-उद्योगं परोक्षरूपेण प्रभावितं कुर्वन्ति प्रक्षेपवक्रता । भविष्यस्य आर्थिकविकासप्रवृत्तिषु उत्तमरीत्या अनुकूलतां प्राप्तुं नेतृत्वं च कर्तुं एतेषां नीतीनां उद्योगानां च सम्भाव्यसम्बन्धानां गहनतया अध्ययनं अवगमनं च आवश्यकम्।