सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> इस्पातकम्पन्योः Dongling Group इत्यस्य दिवालियापनस्य ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य च गुप्तः कडिः

इस्पातकम्पन्योः डोङ्गलिंग् समूहस्य दिवालियापनस्य ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य च मध्ये गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वविशालकम्पनीरूपेण डोङ्गलिंग्-समूहस्य पतनस्य बहवः कारणानि सन्ति । विपण्यवातावरणे परिवर्तनं, उद्योगप्रतिस्पर्धा तीव्रता, आन्तरिकप्रबन्धनसमस्याः च सर्वेषां तस्य विकासे प्रतिकूलप्रभावः अभवत् । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-उत्थानेन माल-प्रसारणस्य मार्गः उपभोक्तृणां शॉपिङ्ग्-अभ्यासः च परिवर्तितः, पारम्परिक-निर्माणे च प्रभावः अभवत्

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासे रसद-दक्षता प्रमुखं कारकं जातम् । एक्स्प्रेस् डिलिवरी कम्पनयः स्वस्य वितरणजालस्य अनुकूलनं निरन्तरं कुर्वन्ति तथा च उपभोक्तृणां द्रुतवितरणस्य आवश्यकतानां पूर्तये परिवहनवेगं सुधारयन्ति। एतेन पारम्परिकविक्रयमार्गेषु अवलम्बन्तः केचन कम्पनयः अधिकदबावस्य अधीनाः अभवन्, यत्र डोङ्गलिंग् समूहः अपि अस्ति । यतः पारम्परिकविक्रयप्रतिरूपस्य अन्तर्गतं उत्पादानाम् परिसञ्चरणवेगः तुल्यकालिकरूपेण मन्दः भवति, व्ययः च अधिकः भवति ।

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन आपूर्ति-शृङ्खलायाः एकीकरणं अनुकूलनं च अपि प्रवर्धितम् अस्ति । बृहत् आँकडानां अन्येषां च तकनीकीसाधनानाम् माध्यमेन उद्यमाः सूची, विक्रयस्य, रसदस्य च सटीकं प्रबन्धनं, व्ययस्य न्यूनीकरणं, प्रतिस्पर्धायां च सुधारं कृतवन्तः परन्तु डोङ्गलिंग् समूहः अस्मिन् विषये समयस्य तालमेलं स्थापयितुं असफलः अभवत्, यस्य परिणामेण आपूर्तिशृङ्खलायां समस्याः अभवन् ।

तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे स्पर्धायाः कारणात् विपण्यां मूल्य-प्रतिस्पर्धा अपि तीव्रा अभवत् । उपभोक्तारः भिन्न-भिन्न-उत्पादानाम् मूल्यानां तुलनां अधिकसुलभतया कर्तुं शक्नुवन्ति, येन पारम्परिक-निर्माण-कम्पनीनां लाभान्तरं निपीडितम् अस्ति । यदा एतादृशस्य मूल्यप्रतिस्पर्धायाः सामना भवति तदा डोङ्गलिंगसमूहः प्रभावीरूपेण व्ययस्य न्यूनीकरणं कर्तुं उत्पादसंरचनायाः समायोजनं च कर्तुं न शक्नोति, अतः कम्पनीयाः लाभप्रदता प्रभाविता भवति

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य उदयेन ई-वाणिज्य-मञ्चाः, रसद-उद्यानानि च इत्यादीनां सम्बन्धित-उद्योगानाम् अपि विकासः अभवत् एतेषां उदयमानानाम् उद्योगानां विकासेन महतीं धनं संसाधनं च आकर्षितम्, येन पारम्परिकनिर्माणस्य समर्थनं किञ्चित्पर्यन्तं विकीर्णं जातम् डोङ्गलिंग् समूहस्य धनं संसाधनं च प्राप्तुं अधिकानि कष्टानि भवितुमर्हन्ति।

संक्षेपेण यद्यपि डोङ्गलिंग्-समूहस्य दिवालियापनं कारकसंयोजनस्य परिणामः आसीत् तथापि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन निःसंदेहं तस्मिन् निश्चितः प्रभावः अभवत् एतेन अन्येषां पारम्परिकाणां निर्माणकम्पनीनां कृते अपि अलार्मः कृतः अस्ति, तेषां कृते निरन्तरं नवीनतां कर्तुं, विपण्यपरिवर्तनस्य अनुकूलनं च करणीयम्, येन ते तीव्रप्रतिस्पर्धायां अजेयाः भवेयुः।