समाचारं
समाचारं
Home> उद्योगसमाचारः> सोमालियाहोटेल-आक्रमणस्य सीमापार-रसदसेवानां च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणस्य युगे सीमापार-रसदसेवानां महत्त्वं वर्धमानम् अस्ति । परन्तु केषुचित् प्रदेशेषु सीमापारं रसदसेवानां विकासः सुचारुरूपेण न अभवत् । सोमालियादेशं उदाहरणरूपेण गृहीत्वा तस्य आधारभूतसंरचना दुर्बलः अस्ति, सुरक्षास्थितिः च दुर्बलः अस्ति, येन सीमापारं रसदसेवासु महतीः आव्हानाः सन्ति
सीमापारं सुचारुरूपेण रसदसेवानां अभावेन कतिपयानां अवैधवस्तूनाम् आगमनस्य निरीक्षणं अधिकं कठिनं भवितुम् अर्हति । एतेन सामाजिकसुरक्षायाः अस्थिरता किञ्चित्पर्यन्तं वर्धिता, आतङ्कवादीनाम् आक्रमणादिषु घातकघटनानां परिस्थितयः च निर्मिताः । यथा - अवैधशस्त्राणां प्रवाहेन अपराधिनां कृते अपराधस्य साधनानि सुलभानि भवेयुः ।
तत्सह अपूर्णरसदसेवानां कारणात् केषाञ्चन क्षेत्राणां आर्थिकविकासः प्रतिबन्धितः भवति । दारिद्र्यं, बेरोजगारी च तीव्रताम् अवाप्तवती, येन सामाजिका अस्थिरता वर्धिता अस्ति । केचन जनाः आजीविकायाः दबावात् अवैधकार्येषु वा आतङ्कवादीनाम् आक्रमणेषु अपि भागं ग्रहीतुं शक्नुवन्ति ।
तदतिरिक्तं सीमापार-रसदसेवानां पश्चात्तापः सूचनाप्रवाहं अपि प्रभावितं कर्तुं शक्नोति । केषुचित् सन्दर्भेषु महत्त्वपूर्णसुरक्षाचेतावनीः गुप्तचराः च समये प्रासंगिकक्षेत्रेषु वितरितुं न शक्यन्ते, यस्य परिणामेण सम्भाव्यधमकीनां विरुद्धं अपर्याप्तस्थानीयनिवारणक्षमता भवति
परन्तु वयं केवलं सीमापारं रसदसेवासु दोषं स्थापयितुं न शक्नुमः। सोमालियादेशस्य दीर्घकालीनराजनैतिक-अशान्तिः, जातीय-सङ्घर्षाः, बाह्यशक्तयोः हस्तक्षेपः च सर्वे महत्त्वपूर्णाः कारकाः सन्ति येन सामाजिकसुरक्षायाः क्षयः भवति
एतस्याः स्थितिः सुदृढं कर्तुं अन्तर्राष्ट्रीयसमुदायेन मिलित्वा कार्यं कर्तव्यम् । सीमापार-रसद-सेवानां कार्यक्षमतां सुरक्षां च सुधारयितुम् सोमालिया-देशे अन्येषु च क्षेत्रेषु आधारभूतसंरचनानिर्माणे निवेशं सुदृढं कुर्वन्तु। तत्सह, अस्माभिः स्थानीयराजनैतिकमेलनस्य सक्रियरूपेण प्रचारः अपि करणीयः, गभीरसामाजिकसङ्घर्षाणां समाधानं च करणीयम्।
बहुपक्षीयप्रयत्नानाम् माध्यमेन एव वयं सोमालिया-देशे अन्येषु च क्षेत्रेषु सुरक्षा-स्थितौ मौलिकरूपेण सुधारं कर्तुं शक्नुमः, जनानां कृते शान्तिपूर्णं स्थिरं च जीवन-वातावरणं निर्मातुं शक्नुमः |.