समाचारं
समाचारं
Home> उद्योगसमाचारः> गुआङ्गडोङ्ग-जिआङ्गसु-योः आर्थिकतुलनायाः पृष्ठतः नवीनः रसदप्रवृत्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य त्वरणेन सह रसद-उद्योगे प्रचण्डाः परिवर्तनाः अभवन् । विदेशेषु द्रुतगतिना द्वारे द्वारे सेवा स्पष्टप्रतिनिधिषु अन्यतमः अस्ति । न केवलं जनानां शॉपिङ्गस्य मार्गं परिवर्तयति, अपितु क्षेत्रीय-अर्थव्यवस्थायां सम्भाव्यः प्रभावः अपि भवति ।
गुआङ्गडोङ्ग-जियाङ्गसु-नगरयोः उदाहरणरूपेण गृहीत्वा तेषां आर्थिकविकासस्य रसदस्य च निकटसम्बन्धस्य अवहेलना कर्तुं न शक्यते । एकः कुशलः रसदव्यवस्था मालस्य द्रुतसञ्चारस्य सहायकः भवति, तस्मात् उपभोगं उत्पादनं च प्रवर्धयति । गुआङ्गडोङ्ग-नगरस्य कृते तस्य परिपक्व-निर्माण-व्यवस्था सटीक-द्रुत-रसद-वितरणयोः उपरि निर्भरं भवति । विदेशेषु द्रुतवितरणसेवानां उदयेन गुआङ्गडोङ्गस्य विदेशीयव्यापारकम्पनीनां कृते नूतनाः अवसराः आगताः, येन ते अन्तर्राष्ट्रीयबाजारेण सह अधिकसुलभतया सम्बद्धाः भवितुम् अर्हन्ति परन्तु तत्सह, स्पर्धायाः तीव्रीकरणस्य, व्ययनियन्त्रणस्य च आव्हानानां सम्मुखीभवति ।
एकः प्रमुखः आर्थिकप्रान्तः इति नाम्ना जियांग्सु-नगरं उदयमानानाम् उद्योगानां विकासे उत्तमं प्रदर्शनं कृतवान् अस्ति । रसदस्य अनुकूलनं तस्य उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् विक्रयणस्य कच्चामालस्य आपूर्तिस्य च दृढं गारण्टीं ददाति । विदेशेषु एक्स्प्रेस्-वितरणसेवानां लोकप्रियतायाः कारणेन जियांग्सु-उद्यमानां विदेशेषु मार्केट्-विस्तारेषु सहायता अभवत्, वैश्विक-औद्योगिक-शृङ्खलायां च स्वस्थानं सुदृढं जातम्
परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा सर्वदा सुचारु नौकायानं न भवति । द्रुतगत्या विकासस्य प्रक्रियायां अनेकानि समस्यानि अपि अस्य सम्मुखीभवन्ति । यथा, सीमाशुल्कनिष्कासनदक्षता, रसदव्ययः, सेवागुणवत्ता च भिन्ना भवति । एताभिः समस्याभिः क्षेत्रीय-अर्थव्यवस्थायाः प्रवर्धने तस्य भूमिका किञ्चित्पर्यन्तं प्रतिबन्धिता अस्ति ।
गुआङ्गडोङ्ग-जिआङ्गसु-देशयोः कृते विदेशेषु एक्स्प्रेस्-वितरण-सेवाभिः आनयितानां अवसरानां पूर्ण-उपयोगः कथं करणीयः, चुनौतीनां सामना च कथं करणीयः इति, स्थायि-आर्थिक-विकासस्य प्रवर्धनस्य कुञ्जी अभवत् एकतः नीतिमार्गदर्शनं सुदृढं कर्तुं, रसद-अन्तर्निर्मित-निर्माणस्य अनुकूलनं कर्तुं, सीमाशुल्क-निकासी-दक्षतायां सुधारं कर्तुं, रसद-व्ययस्य न्यूनीकरणस्य च आवश्यकता वर्तते अपरपक्षे उद्यमैः स्वस्य प्रबन्धनं सुदृढं कर्तव्यं, सेवागुणवत्तां सुधारयितुम्, परिचालनप्रतिमानानाम् नवीनीकरणं च करणीयम् ।
संक्षेपेण, विदेशेषु एक्स्प्रेस् डोर-टू-डोर सेवा, आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन, गुआङ्गडोङ्ग-जिआङ्गसु-योः आर्थिकविकासेन सह निकटतया सम्बद्धा अस्ति भविष्ये विकासे केवलं निरन्तर-अनुकूलनस्य नवीनतायाः च माध्यमेन एव वयं क्षेत्रीय-अर्थव्यवस्थायाः उत्तमसेवां कर्तुं शक्नुमः, चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासं च प्रवर्धयितुं शक्नुमः |.