समाचारं
समाचारं
गृह> उद्योगसमाचारः> विदेशेषु द्वारे द्वारे द्रुतवितरणं तथा च शङ्घाईनगरस्य नूतना ऊर्जापरिवर्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शङ्घाई इत्यनेन घोषितं यत् पूर्वमेव दीपाः निष्क्रियाः भविष्यन्ति तथा च नूतनाः ऊर्जाचार्जिंग-राशिः विद्युत्-जालं प्रति विपरीतरूपेण प्रेषयिष्यति विदेशेषु द्वारे द्वारे द्रुतवितरण-उद्योगस्य अपि अस्मिन् सम्भाव्यः प्रभावः अस्ति ।
सर्वप्रथमं रसददृष्ट्या विदेशेषु द्रुतप्रसवस्य विशालपरिवहनस्य आवश्यकताः बहु ऊर्जायाः उपभोगं कुर्वन्ति । यथा यथा द्रुतवितरणव्यापारः वर्धते तथा तथा परिवहनकाले ऊर्जायाः उपभोगः अपि क्रमेण वर्धमानः अस्ति । एतेन न केवलं पारम्परिक ऊर्जास्रोतेषु महत् दबावः भवति, अपितु उद्योगः अधिकं पर्यावरणसौहृदं कुशलं च ऊर्जासमाधानं अन्वेष्टुं प्रेरयति। यथा, केचन द्रुतवितरणकम्पनयः निष्कासन उत्सर्जनं ऊर्जायाः उपभोगं च न्यूनीकर्तुं परिवहनार्थं विद्युत्वाहनानां उपयोगं कर्तुं आरब्धाः सन्ति ।
तस्मिन् एव काले विदेशेषु एक्स्प्रेस्-वितरण-उद्योगाय नूतनानां ऊर्जा-चार्जिंग-पिल-विकासस्य अपि महत् महत्त्वम् अस्ति । यथा यथा द्रुतवितरणस्य नूतनशक्तिवाहनानां प्रयोगः क्रमेण वर्धते तथा तथा द्रुतवितरणसेवानां कुशलसञ्चालनं सुनिश्चित्य पर्याप्तचार्जिंगपाइलसुविधाः प्रमुखकारकेषु अन्यतमाः अभवन् शङ्घाई-नगरस्य नूतना ऊर्जा-चार्जिंग-ढेर-विपरीत-विद्युत्-सञ्चार-उपक्रमः चार्जिंग-ढेरस्य विन्यासस्य, उपयोगस्य च नूतनान् विचारान् प्रदाति । अस्य अर्थः अस्ति यत् चार्जिंग-राशिः न केवलं वाहनस्य चार्जं कर्तुं शक्नोति, अपितु जालस्य आवश्यकतायां विपरीतदिशि शक्तिं प्रेषयितुं शक्नोति, येन ऊर्जा-उपयोगदक्षतायां सुधारः भवति
विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां कृते ऊर्जा-आपूर्तिस्य स्थिरता, व्ययः च महत्त्वपूर्णः अस्ति । शङ्घाई-नगरस्य ऊर्जानीतिसमायोजनेन स्थानीयविद्युत्मूल्यानि आपूर्तिस्थिरतां च प्रभावितानि भवितुमर्हन्ति, येन द्रुतवितरणकम्पनीनां परिचालनव्ययः सेवागुणवत्ता च परोक्षरूपेण प्रभाविता भवति यदि विद्युत्मूल्यानि वर्धन्ते तर्हि द्रुतवितरणकम्पनीनां अधिक ऊर्जा-कुशलपरिवहन-वितरण-विधिः अन्वेष्टव्या, अथवा व्ययवृद्धेः सामना कर्तुं सेवामूल्यानां समायोजनं कर्तुं आवश्यकता भवितुम् अर्हति
तदतिरिक्तं नूतनानां ऊर्जाभण्डारणप्रौद्योगिकीनां विकासेन विदेशेषु एक्स्प्रेस्-वितरण-उद्योगाय अपि नूतनाः अवसराः प्राप्ताः । ऊर्जाभण्डारणयन्त्राणि न्यूनशक्तिकालेषु ऊर्जां संग्रहीतुं शक्नुवन्ति तथा च शिखरसमये तां विमोचयितुं शक्नुवन्ति, येन एक्स्प्रेस्वितरणकम्पनयः ऊर्जायाः उपयोगं अनुकूलितुं परिचालनव्ययस्य न्यूनीकरणे च सहायतां कुर्वन्ति तस्मिन् एव काले ऊर्जाभण्डारणप्रौद्योगिक्याः प्रयोगेन विद्युत्जालस्य स्थिरतायां सुधारः अपि कर्तुं शक्यते तथा च विदेशेषु एक्स्प्रेस् परिवहनस्य वितरणस्य च अधिकविश्वसनीय ऊर्जासुरक्षा प्रदातुं शक्यते
सामाजिकस्तरस्य विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरणं, शङ्घाई-नगरस्य ऊर्जा-क्रान्तिः च द्वौ अपि जनानां स्थायि-विकासस्य अनुसरणं प्रतिबिम्बयति । पर्यावरणजागरूकतायाः निरन्तरसुधारेन उपभोक्तृणां हरित-एक्सप्रेस्-वितरणसेवानां आवश्यकता अधिका अधिका भवति । एक्स्प्रेस् डिलिवरी कम्पनीभिः न केवलं द्रुतं सटीकं च सेवां दातव्यं, अपितु पर्यावरणस्य उपरि स्वस्य प्रभावं न्यूनीकर्तुं अपि ध्यानं दातव्यम् । शङ्घाई-नगरस्य ऊर्जानीतिसमायोजनं स्थायिविकासस्य अवधारणायाः सक्रियकार्यन्वयनम् अस्ति तथा च विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य कृते अपि उदाहरणं स्थापितं अस्ति
संक्षेपेण, विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः शाङ्घाई-नगरस्य नूतन-ऊर्जा-प्रवृत्तिभिः सह निकटतया सम्बद्धाः सन्ति । द्वौ परस्परं संवादं कुर्वतः, संयुक्तरूपेण च उद्योगस्य विकासं हरिततरं, अधिककुशलतरं, स्थायिदिशि प्रवर्धयति च । भविष्ये आर्थिकविकासस्य पर्यावरणसंरक्षणस्य च मध्ये विजय-विजय-स्थितिं प्राप्तुं अधिकानि नवीनसमाधानं द्रष्टुं वयं प्रतीक्षामहे |