सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> चीन कम ऊंचाई आर्थिक गठबन्धनस्य स्थापना तथा नवीन रसद अवसर

चीनस्य न्यून-उच्चतायाः आर्थिकगठबन्धनस्य स्थापना तथा रसदस्य कृते नवीनाः अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-उद्योगः आर्थिकविकासाय सर्वदा महत्त्वपूर्णः समर्थनः अस्ति । पारम्परिकं भूपरिवहनं क्रमेण जनानां वर्धमानानाम् आवश्यकतानां पूर्तये काश्चन सीमाः दर्शयति। चीनस्य निम्न-उच्चतायाः आर्थिकगठबन्धनस्य स्थापनायाः कारणात् निःसंदेहं रसदस्य परिवहनस्य च नूतनः मार्गः उद्घाटितः अस्ति ।

तकनीकीदृष्ट्या न्यूनउच्चक्षेत्राणां विकासाय उपयोगाय च उन्नतविमानप्रौद्योगिक्याः समर्थनस्य आवश्यकता वर्तते । अस्य अर्थः अस्ति यत् प्रासंगिक उद्यमानाम् अनुसन्धानसंस्थानां च अनुसन्धानविकासयोः निवेशं वर्धयितुं प्रौद्योगिकीनवाचारं च प्रवर्धयितुं आवश्यकता वर्तते। रसदकम्पनीनां कृते एषः अवसरः, आव्हानं च अस्ति । तेषां विमाननक्षेत्रे उद्यमैः सह सक्रियरूपेण सहकार्यं कृत्वा न्यून-उच्चतायाः रसदस्य नूतनानां प्रतिमानानाम् संयुक्तरूपेण अन्वेषणस्य आवश्यकता वर्तते।

नीतिदृष्ट्या न्यूनोच्चतायाः अर्थव्यवस्थायाः विकासाय सर्वकारेण किञ्चित् समर्थनं नियमं च दत्तम् अस्ति । एतेन रसदकम्पनीनां कृते न्यून-उच्चतायां परिवहने भागं ग्रहीतुं नीतिसमर्थनं प्राप्यते, अपि च परिवहनस्य सुरक्षां कार्यक्षमतां च सुनिश्चित्य कम्पनीभ्यः प्रासंगिकविनियमानाम् सख्यं पालनम् अपि आवश्यकम् अस्ति

विपण्यमागधां दृष्ट्वा ई-वाणिज्यस्य तीव्रविकासेन सह उपभोक्तृणां द्रुतवितरणवेगस्य सेवागुणवत्तायाश्च अधिकाधिकाः आवश्यकताः सन्ति विदेशेभ्यः द्वारे द्वारे द्रुतवितरणसेवानां मागः अपि वर्धमानः अस्ति । न्यून-उच्चतायाः रसदस्य उद्भवेन परिवहनसमयः अधिकं लघुः भविष्यति, सेवास्तरस्य सुधारः, उपभोक्तृणां अपेक्षाः च पूरयितुं शक्यते इति अपेक्षा अस्ति ।

परन्तु न्यून-उच्चतायाः रसदस्य विकासः सुचारुरूपेण न अभवत् । अद्यापि विमानस्य सहनशक्तिः, भारक्षमता, जटिलवायुमण्डलस्य सामना कर्तुं क्षमता च इत्यादीनि बहवः तान्त्रिकसमस्याः अतिक्रान्तव्याः सन्ति तस्मिन् एव काले न्यून-उच्चतायाः रसदस्य व्यापकप्रयोगं प्रतिबन्धयन् व्ययस्य विषयाः अपि महत्त्वपूर्णः कारकः अस्ति ।

अस्माभिः कष्टानि सन्ति चेदपि वयं न्यून-उच्चतायाः रसद-व्यवस्थायाः महतीं क्षमताम् उपेक्षितुं न शक्नुमः । भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा व्ययस्य न्यूनीकरणेन न्यून-उच्चतायाः रसदः रसद-उद्योगस्य महत्त्वपूर्णः भागः भविष्यति इति अपेक्षा अस्ति

रसदकम्पनीनां कृते एतत् अवसरं ग्रहीतुं तेषां पूर्वमेव व्यवस्थां कृत्वा प्रतिभाप्रशिक्षणं तकनीकीभण्डारं च सुदृढं कर्तव्यम्। तत्सह, न्यून-उच्चतायाः रसद-विकासस्य संयुक्तरूपेण प्रवर्धनार्थं सर्वैः पक्षैः सह सहकार्यं सुदृढं कर्तुं आवश्यकम् अस्ति ।

संक्षेपेण चीनस्य निम्न-उच्चता-आर्थिक-गठबन्धनस्य स्थापनायाः कारणात् रसद-उद्योगाय नूतनाः विकासस्य अवसराः प्राप्ताः । रसदकम्पनयः सक्रियरूपेण प्रतिक्रियां दातव्याः, अग्रणीः, नवीनतां च दातव्याः, उपभोक्तृभ्यः उत्तमाः अधिककुशलसेवाः च प्रदातव्याः।