सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनीयविद्युत्वाहनानां उपरि U.S.-देशस्य वर्धितशुल्कस्य पृष्ठतः गहनाः विषयाः

चीनदेशस्य विद्युत्वाहनानां शुल्कवृद्धेः पृष्ठतः गहनाः विषयाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अतिरिक्तशुल्केन अमेरिकीविपण्ये चीनीयविद्युत्वाहनानां व्ययः वर्धितः, तेषां प्रतिस्पर्धा च दुर्बलता च अभवत् । तस्मिन् एव काले अमेरिकादेशस्य घरेलुविद्युत्वाहन-उद्योगे विकासस्य महत्त्वपूर्णं लाभं न प्राप्तम् । एतेन यत् प्रतिबिम्बितं तत् व्यापारसंरक्षणवादस्य अदूरदर्शिता, संकीर्णता च ।

वैश्विकदृष्ट्या एषा शुल्कनीतिः सामान्यं अन्तर्राष्ट्रीयव्यापारव्यवस्थां क्षीणं करोति । आर्थिकवैश्वीकरणस्य सन्दर्भे देशैः परस्परं लाभः, विजय-विजय-परिणामः च प्राप्तुं परस्परं सहकार्यं कर्तव्यम् । अमेरिकादेशस्य एषः व्यवहारः निःसंदेहं प्रवृत्तेः विरुद्धं गच्छति।

चीनदेशस्य कृते एतत् आव्हानं अवसरः च अस्ति। एतत् चीनं विद्युत्वाहन-उद्योगस्य प्रौद्योगिकी-नवीनीकरणं उन्नयनं च त्वरितुं प्रेरयति तथा च उत्पादानाम् मूल-प्रतिस्पर्धां वर्धयितुं प्रेरयति। तस्मिन् एव काले चीनदेशं स्वस्य आन्तरिकविपण्यस्य अधिकं विस्तारं कर्तुं, अमेरिकीविपण्ये आश्रयं न्यूनीकर्तुं च प्रेरयति ।

अस्मिन् क्रमे विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि किञ्चित्पर्यन्तं प्रभावः अभवत् । शुल्कस्य वृद्धेः कारणतः सीमापार-रसदस्य वर्धमानस्य व्ययस्य च कारणात् विदेशेषु द्वारे द्वारे द्रुत-वितरण-व्यापारे अधिकदबावस्य सामना भवति

एकतः कम्पनीभिः अधिकशुल्कव्ययस्य वहनस्य आवश्यकता वर्तते, येन द्रुतवितरणव्ययस्य वृद्धिः भवितुम् अर्हति । यदा उपभोक्तारः सीमापारं वस्तूनि क्रियन्ते तदा मूल्यवृद्ध्या ते निरुद्धाः भवितुम् अर्हन्ति । अपरपक्षे शुल्कनीतिषु अनिश्चिततायाः कारणात् विदेशेषु द्रुतवितरणसेवानां परिचालनकठिनता अपि वर्धिता अस्ति ।

तथापि आव्हानानि सर्वदा अवसरैः सह सह-अस्तित्वं कुर्वन्ति । केचन कम्पनयः अपि सक्रियरूपेण प्रतिकारं याचन्ते। ते रसदमार्गाणां अनुकूलनं कृत्वा परिचालनदक्षतायां सुधारं कृत्वा व्ययस्य न्यूनीकरणं कुर्वन्ति तथा च सेवागुणवत्तां सुधारयन्ति। तस्मिन् एव काले केचन कम्पनयः अधिकानुकूलनीतिवातावरणस्य प्रयासाय विभिन्नदेशसर्वकारैः सह संचारं सहकार्यं च सुदृढं कुर्वन्ति

संक्षेपेण चीनीयविद्युत्वाहनानां उपरि अमेरिकी-देशस्य वर्धितानां शुल्कानां प्रभावः बहुपक्षीयः अस्ति, अस्माभिः बहुकोणात् तस्य विषये चिन्तनं, तस्य निवारणं च आवश्यकम् |. विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्तुं विकासाय नूतनान् मार्गान् अन्वेष्टुं च आवश्यकता वर्तते।