सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य आर्थिकस्थितेः अन्तर्गतं विदेशेषु द्रुतवितरणव्यापारस्य विकासः वित्तीयबाजारेण सह तस्य सम्भाव्यसम्बन्धः च

चीनस्य आर्थिकस्थितेः अन्तर्गतं विदेशेषु द्रुतवितरणव्यापारस्य विकासः वित्तीयबाजारेण सह तस्य सम्भाव्यसम्बन्धः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु एक्स्प्रेस् वितरणव्यापारस्य विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत् । सीमापार-ई-वाणिज्यस्य उदयेन सह उपभोक्तृणां विदेशीयवस्तूनाम् आग्रहः निरन्तरं वर्धते, येन विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अधिकाधिकं लोकप्रियाः भवन्ति एतेन न केवलं उपभोक्तृणां वैश्विकवस्तूनाम् अभिगमः सुलभः भवति, अपितु अन्तर्राष्ट्रीयव्यापारस्य अग्रे विकासः अपि भवति ।

परन्तु विदेशेषु द्रुतवितरणव्यापारस्य विकासः सुचारुरूपेण न अभवत् । परिवहनप्रक्रियायाः कालखण्डे अस्माकं अनेकाः समस्याः सन्ति, यथा अस्थिररसदसमयानुकूलता, नष्टाः वा क्षतिग्रस्ताः वा संकुलाः, जटिलाः सीमाशुल्कनिष्कासनप्रक्रियाः च एताः समस्याः उपभोक्तृ-अनुभवं किञ्चित्पर्यन्तं प्रभावितं कृतवन्तः, तथा च एक्स्प्रेस्-वितरण-कम्पनीनां संचालनाय, प्रबन्धनाय च अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति

स्थूल-आर्थिकदृष्ट्या चीनस्य अर्थव्यवस्थायाः निरन्तरवृद्ध्या विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य कृते ठोस-आधारः प्रदत्तः अस्ति । उपभोक्तृबाजारस्य प्रबलमागधाः सीमापारं ई-वाणिज्यस्य समृद्धिं प्रवर्धितवती, येन विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य विस्तारः अभवत् । तस्मिन् एव काले आरएमबी-विनिमयदरस्य उतार-चढावस्य विदेशेषु एक्स्प्रेस्-वितरण-व्यापारे अपि निश्चितः प्रभावः अभवत् । यदा आरएमबी मूल्यं वर्धयति तदा आयातितवस्तूनाम् मूल्यं तुल्यकालिकरूपेण न्यूनीकरोति, उपभोक्तारः च विदेशेषु वस्तूनि क्रेतुं अधिकं इच्छन्ति, यत् विदेशेषु द्रुतवितरणव्यापारस्य विकासाय लाभप्रदं भवति तद्विपरीतम्, यदा आरएमबी-मूल्यं न्यूनीभवति तदा आयातानां व्ययः वर्धते, यत् उपभोक्तृणां किञ्चित् माङ्गं दमनं कर्तुं शक्नोति।

केन्द्रीयबैङ्कस्य मौद्रिकनीतिः अर्थव्यवस्थायां वित्तीयविपण्येषु च महत्त्वपूर्णां नियामकभूमिकां निर्वहति । शिथिला मौद्रिकनीतिः आर्थिकवृद्धिं उत्तेजितुं, विपण्यतरलतां वर्धयितुं, कम्पनीनां कृते अधिकं वित्तीयसमर्थनं च प्रदातुं साहाय्यं कर्तुं शक्नोति, यत् एक्स्प्रेसवितरणकम्पनीनां स्वपरिमाणस्य विस्तारं कर्तुं सेवागुणवत्तायां च सुधारं कर्तुं साहाय्यं करिष्यति। बन्धकविपण्यस्य प्रदर्शनं द्रुतवितरणकम्पनीनां वित्तपोषणव्ययस्य वित्तपोषणस्रोतानां च प्रभावं करिष्यति।

तदतिरिक्तं अमेरिकी-अ-कृषि-वेतनसूची-दत्तांशः, फेडरल् रिजर्वस्य मौद्रिकनीतिः च वैश्विक-अर्थव्यवस्थायां वित्तीय-बाजारेषु च व्यापकः प्रभावं करिष्यति फेडरल् रिजर्वस्य व्याजदराणि वर्धयितुं न्यूनीकर्तुं वा निर्णयः अमेरिकीडॉलरस्य विनिमयदरं अन्तर्राष्ट्रीयपूञ्जीप्रवाहं च प्रभावितं करिष्यति, यत् चीनस्य अर्थव्यवस्थां वित्तीयबाजारं च परोक्षरूपेण प्रभावितं करिष्यति, यत्र विदेशेषु द्रुतवितरणव्यापारः अपि अस्ति

चीनस्य शेयर-बजारस्य स्थिरतायाः, पुनः उत्थानस्य च अपेक्षा अस्ति, अतः एक्स्प्रेस्-वितरण-कम्पनीनां शेयर-मूल्यानि मार्केट्-भावनायाः निवेशकानां च अपेक्षायाः च प्रभावेण प्रभाविताः भवितुम् अर्हन्ति उत्तमं शेयरबजारप्रदर्शनं एक्सप्रेसवितरणकम्पनीनां इक्विटीवित्तपोषणस्य माध्यमेन अधिकं धनं प्राप्तुं सहायकं भवति तथा च व्यावसायिकविकासं नवीनतां च अधिकं प्रवर्धयति।

विविधचुनौत्यस्य अवसरस्य च सामना कर्तुं विदेशेषु एक्स्प्रेस् वितरणकम्पनीनां सेवागुणवत्तायां परिचालनदक्षतायां च निरन्तरं सुधारस्य आवश्यकता वर्तते। रसदसूचनाकरणस्य निर्माणं सुदृढं कर्तुं, संकुलानाम् वास्तविकसमयस्य अनुसरणं निगरानीयं च साकारं कर्तुं, सीमाशुल्कनिष्कासनप्रक्रियायाः अनुकूलनं कर्तुं, सीमाशुल्कविभागैः सह सहकार्यं सुदृढं कर्तुं, वैज्ञानिकप्रौद्योगिक्यां च निवेशं वर्धयितुं सीमाशुल्कनिष्कासनस्य व्ययस्य जोखिमस्य च न्यूनीकरणं अनुसन्धानं विकासं च, तथा च गोदामस्य, क्रमणस्य, वितरणस्य च स्वचालनस्तरं सुधारयितुम् उन्नतरसदप्रौद्योगिकीम् उपकरणानि च स्वीकुर्वन्तु।

तत्सह विदेशेषु द्रुतवितरणव्यापारस्य पर्यवेक्षणं समर्थनं च सर्वकारेण सुदृढं कर्तव्यम्। प्रासंगिककानूनविनियमानाञ्च सुधारः, बाजारव्यवस्थायाः मानकीकरणं, उपभोक्तृअधिकारस्य रक्षणं च त्वरितवितरणमूलसंरचनानिर्माणे निवेशं वर्धयितुं तथा च रसदवितरणक्षमतासु सुधारं कर्तुं तथा च सीमापारवितरणव्यापारस्य सुविधां मानकीकृतविकासं च प्रवर्तयितुं

संक्षेपेण चीनस्य अर्थव्यवस्थायाः सन्दर्भे विदेशेषु एक्स्प्रेस्-वितरण-व्यापारः वित्तीय-बाजारेण सह अविच्छिन्नरूपेण सम्बद्धः अस्ति । केवलं विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा स्वनिर्माणं प्रबन्धनं च सुदृढं कृत्वा एव वयं स्थायिविकासं प्राप्तुं उपभोक्तृभ्यः उत्तमाः अधिकसुलभसेवाः च प्रदातुं शक्नुमः।