सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> आरएमबी विनिमयदरस्य प्रबलवृद्धेः पृष्ठतः गुप्तबलम्

आरएमबी-विनिमयदरस्य प्रबलवृद्धेः पृष्ठतः गुप्तबलम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु द्रुतवितरण-उद्योगस्य विकासेन सीमापारं ई-वाणिज्यस्य समृद्धिः अभवत् । अधिकाधिकाः उपभोक्तारः विदेशेषु वस्तूनि अन्तर्जालद्वारा क्रीणन्ति, येन अन्तर्राष्ट्रीयव्यापारस्य क्रियाकलापः प्रवर्धितः अस्ति । अन्तर्राष्ट्रीयव्यापारस्य परिमाणस्य वृद्ध्या तदनुसारं मुद्रायाः माङ्गलिका अपि वर्धिता अस्ति, अतः आरएमबी-विनिमयदरं किञ्चित्पर्यन्तं प्रभावितं जातम् ।

विदेशेषु द्रुतगतिना वितरणस्य कुशलसञ्चालनेन मालस्य परिसञ्चरणं त्वरितं भवति । एतेन न केवलं उपभोक्तृणां आवश्यकताः पूर्यन्ते, अपितु कम्पनीयाः पूंजीकारोबारः शीघ्रं भवति । धनस्य तीव्रप्रवाहस्य वित्तीयविपण्यस्य स्थिरतायां मुद्राविनिमयदराणां प्रवृत्तौ च अनगण्यः प्रभावः भवति ।

तस्मिन् एव काले विदेशेषु द्रुतवितरण-उद्योगे प्रतिस्पर्धा तीव्रताम् अवाप्तवती, येन कम्पनयः निरन्तरं व्ययस्य सेवानां च अनुकूलनं कर्तुं प्रेरिताः सन्ति । व्ययस्य न्यूनीकरणस्य अर्थः अस्ति यत् अन्तर्राष्ट्रीयविपण्ये कम्पनयः अधिका प्रतिस्पर्धां कर्तुं शक्नुवन्ति, अतः मम देशस्य निर्यातस्य वृद्धिः प्रवर्धयति। निर्यातस्य वृद्ध्या विदेशीयविनिमयस्य अर्जनस्य वृद्धिः भविष्यति, यस्य सकारात्मकः प्रभावः आरएमबी-विनिमयदरे भविष्यति ।

तदतिरिक्तं विदेशेषु द्रुतवितरण-उद्योगस्य विकासः जनानां उपभोग-अवधारणाम् व्यवहारं च प्रभावितं करोति । विदेशेषु वस्तूनाम् उपभोक्तृणां माङ्गल्यं निरन्तरं परिवर्तमानं वर्तते, यत् अन्तर्राष्ट्रीयव्यापारस्य मुद्रासञ्चारस्य च प्रतिमानं परोक्षरूपेण अपि प्रभावितं करोति ।

परन्तु आरएमबी-विनिमयदरे विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य प्रभावः प्रत्यक्षः सरलः च नास्ति । विनिमयदराणां गतिः विविधस्थूल-आर्थिककारकाणां संयुक्तप्रभावैः प्रभाविता भवति । यथा, वैश्विक आर्थिकस्थितिः, विभिन्नदेशानां मौद्रिकनीतयः, राजनैतिकस्थितयः च सर्वेषां विनिमयदरेषु महत्त्वपूर्णः प्रभावः भविष्यति ।

अद्यतनस्य वैश्विक-आर्थिक-एकीकरणस्य जगति विविध-देशानां अर्थव्यवस्थाः परस्परं निर्भराः सन्ति, परस्परं प्रभावं च कुर्वन्ति । अस्माकं देशस्य अर्थव्यवस्थायाः निरन्तरस्वस्थविकासाय आरएमबी-विनिमयदरस्य स्थिरता महत्त्वपूर्णा अस्ति। अस्माभिः विविधकारकाणां व्यापकरूपेण विचारः करणीयः, विनिमयदरस्य उतार-चढावस्य कारणेन आनयितानां आव्हानानां अवसरानां च निवारणाय उचितनीतयः उपायाः च निर्मातव्याः |.

संक्षेपेण, विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः अन्तर्राष्ट्रीय-व्यापारस्य उपभोगस्य च क्षेत्रे महत्त्वपूर्णः कडिः अस्ति यद्यपि आरएमबी-विनिमय-दरस्य उपरि तस्य प्रभावः तुल्यकालिकरूपेण अप्रत्यक्षः जटिलः च अस्ति तथापि समग्र-स्थूल-आर्थिक-प्रतिरूपेण एतत् एकं कारकम् अस्ति यस्य अवहेलना कर्तुं न शक्यते