समाचारं
समाचारं
Home> उद्योगसमाचार> हैरिस् आर्थिकनीतीनां नवीनसेवाप्रपत्राणां च टकरावः एकीकरणं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हैरिस् इत्यस्य आर्थिकनीतीनां उद्देश्यं मध्यमवर्गस्य क्रयशक्तिं जीवनस्य गुणवत्तां च सुधारयितुम् अस्ति । करस्य समायोजनेन वयं मध्यमवर्गस्य भारं न्यूनीकर्तुं शक्नुमः येन तेषां उपभोगार्थं अधिकं धनं भवति । आवासनीतेः दृष्ट्या मध्यमवर्गस्य स्थिरजीवनवातावरणं सक्षमं कर्तुं अधिककिफायती आवासः, प्राधान्यनीतिः च प्रदत्ताः भविष्यन्ति, येन उपभोक्तृविश्वासः वर्धते। कल्याणकारीनीतिसुधारेन मध्यमवर्गस्य कृते अपि अधिकं रक्षणं प्राप्तम्, येन ते चिन्ता विना उपभोगं कर्तुं शक्नुवन्ति ।
हैरिस् इत्यस्य आर्थिकनीतिषु संघानां महत्त्वपूर्णा भूमिका अस्ति । श्रमिकसङ्घः श्रमिकानाम् उत्तमवेतनस्य कार्यस्थितेः च कृते युद्धं कर्तुं शक्नोति, श्रमिकानाम् आयं वर्धयितुं, तस्मात् तेषां व्ययशक्तिं वर्धयितुं च शक्नुवन्ति । तत्सह, श्रमिकसङ्घः उद्यमानाम्, कर्मचारिणां च मध्ये सहकार्यं प्रवर्धयितुं, उत्पादनदक्षतां वर्धयितुं, आर्थिकविकासं च प्रवर्धयितुं च शक्नुवन्ति ।
अतः, विदेशेषु द्रुतप्रसवस्य सह एतस्य किं सम्बन्धः ? विदेशेषु द्रुतवितरणसेवानां उदयः वैश्वीकरणस्य ई-वाणिज्यस्य विकासस्य च परिणामः अस्ति । जनानां उपभोगशक्तिसुधारेन उपभोगसंकल्पनायाः परिवर्तनेन च विदेशेषु वस्तूनाम् आग्रहः वर्धमानः अस्ति । हैरिस् इत्यस्य आर्थिकनीतिभिः आनितस्य मध्यमवर्गस्य उपभोगशक्तेः वृद्धिः निःसंदेहं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां व्यापकं विपण्यं प्रदास्यति।
यदा अधिकमध्यमवर्गीयजनानाम् व्ययशक्तिः अधिका भविष्यति तदा तेषां उच्चगुणवत्तायुक्तानां विविधवस्तूनाम् आग्रहः तदनुसारं वर्धते । विदेशेषु उत्पादाः स्वस्य अद्वितीयस्य डिजाइनस्य, गुणवत्तायाः, ब्राण्ड् इमेजस्य च कारणेन मध्यमवर्गस्य उपभोगविकल्पेषु अन्यतमाः अभवन् । विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा एतस्याः माङ्गल्याः पूर्तये सुलभं मार्गं प्रदाति ।
तदतिरिक्तं हैरिस् इत्यस्य आर्थिकनीतीनां रसद-उद्योगे अपि परोक्ष-प्रभावः भवति । अर्थव्यवस्थायाः विकासेन उपभोगस्य वृद्ध्या च रसद-उद्योगः अधिकानि माङ्गल्याः, आव्हानानां च सामना करिष्यति । बाजारपरिवर्तनस्य अनुकूलतायै रसदकम्पनयः रसददक्षतां सेवागुणवत्तां च सुधारयितुम् प्रौद्योगिक्यां सुविधासु च निवेशं वर्धयितुं शक्नुवन्ति विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासाय अपि अस्य सकारात्मका भूमिका अस्ति ।
अपरपक्षे विदेशेषु द्रुतवितरणसेवानां विकासेन हैरिस् इत्यस्य आर्थिकनीतिषु अपि निश्चितः प्रतिक्रियाप्रभावः भवितुम् अर्हति । यथा, विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः सम्बन्धित-उद्योगानाम् विकासं चालयितुं शक्नुवन्ति, अधिकानि कार्य-अवकाशानि च सृज्यन्ते । मध्यमवर्गस्य रोजगारस्य आयवृद्धेः च कृते एतस्य सकारात्मकं महत्त्वं वर्तते तथा च हैरिस् इत्यस्य आर्थिकनीतिलक्ष्याणां साकारीकरणं अधिकं प्रवर्धयति।
संक्षेपेण यद्यपि हैरिस् इत्यस्य आर्थिकनीतयः विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः च उपरिष्टात् भिन्नक्षेत्रेषु एव दृश्यन्ते तथापि ते परस्परं सम्बद्धाः सन्ति, गभीरस्तरस्य परस्परं प्रभावं च कुर्वन्ति ते मिलित्वा आर्थिकविकासे सामाजिकप्रगते च योगदानं ददति, जनानां कृते उत्तमं जीवनं आनयन्ति ।