सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> विदेशेषु द्वारे द्वारे द्रुतवितरणं तथा च अमेरिकीसूचनायुद्धे विघटनसंकटः

विदेशेषु द्वारे द्वारे द्रुतवितरणं तथा च अमेरिकीसूचनायुद्धे विघटनसंकटः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेभ्यः द्वारे द्वारे द्रुतप्रसवस्य उदयेन जनानां जीवने महती सुविधा अभवत् । उपभोक्तारः व्यक्तिगतरूपेण यात्रां विना स्वस्य प्रियं उत्पादं विश्वस्य सर्वेभ्यः स्थानेभ्यः सहजतया क्रेतुं शक्नुवन्ति । परन्तु तत्सहकालं एतेन समस्यानां श्रृङ्खला अपि आगच्छति । यथा - द्रुतप्रसवस्य सुरक्षा, पर्यवेक्षणं च महती समस्या अभवत् । उपभोक्तारः चिन्तिताः सन्ति यत् परिवहनकाले मालः पातितः भविष्यति वा क्षतिग्रस्तः भविष्यति वा, व्यक्तिगतसूचनाः लीक् भविष्यन्ति वा इति।

चीनविरुद्धस्य अमेरिकीसूचनायुद्धस्य सन्दर्भे विच्छेदनजगत् अधिकं जटिलं जातम् । प्रतिस्पर्धात्मकं लाभं प्राप्तुं अमेरिकादेशः चीनीयकम्पनीनां तान्त्रिकसामग्रीसूचनाः विविधमाध्यमेन प्राप्तुं सर्वेषां साधनानां उपयोगं करोति ते मूलप्रौद्योगिक्याः सामग्रीस्रोतानां च प्राप्त्यर्थं केषाञ्चन प्रमुखविद्युत्उत्पादानाम् विच्छेदनविश्लेषणाय विदेशेषु द्रुतवितरणचैनलस्य उपयोगं कर्तुं शक्नुवन्ति।

अस्मिन् क्रमे केचन बेईमानव्यापारिणः अथवा गुप्तचरसंस्थाः द्रुतवितरणकम्पनीभिः सह साझेदारी कृत्वा पर्यवेक्षणं परिहरितुं केचन संवेदनशीलाः इलेक्ट्रॉनिक-उत्पादाः साधारण-एक्स्प्रेस्-वितरण-मध्ये जानी-बुझकर मिश्रयन्ति एकदा एतानि उत्पादनानि अमेरिकादेशं प्रति निर्यातितानि भवन्ति तदा तेषां विस्तृतं टीयरडाउन अध्ययनं भवति । एषः व्यवहारः न केवलं चीनीयकम्पनीनां हितस्य हानिं करोति, अपितु राष्ट्रियसुरक्षायाः कृते अपि खतराम् उत्पद्यते ।

चीनीयकम्पनीनां कृते, एतस्याः परिस्थितेः सम्मुखे, तेषां स्वस्य प्रौद्योगिकीसंशोधनविकासः बौद्धिकसम्पत्तिरक्षणं च सुदृढं कर्तव्यम्। प्रतियोगिनां कृते विच्छेदनादिमाध्यमेन मूलप्रौद्योगिकीप्राप्तिः कठिना भवतु इति उत्पादानाम् तकनीकीसामग्रीषु नवीनताक्षमतासु च निरन्तरं सुधारः आवश्यकः। तत्सह, अस्माभिः एक्स्प्रेस्-वितरण-कम्पनीभिः सह सहकार्यं सुदृढं कर्तव्यं, संवेदनशील-उत्पादानाम् अवैध-परिवहनं न भवतु इति कठोरतर-एक्स्प्रेस्-वितरण-निरीक्षण-तन्त्रं च स्थापनीयम् |.

तदतिरिक्तं सर्वकारेण अपि सक्रियभूमिका कर्तव्या। विदेशेषु द्रुतवितरण-उद्योगस्य पर्यवेक्षणं सुदृढं कुर्वन्तु, प्रासंगिककायदानानि विनियमाः च निर्मातुं, कानूनविनियमानाम् उल्लङ्घनस्य भृशं दमनं च कुर्वन्तु। तत्सह सूचनायुद्धेन उत्पद्यमानानाम् आव्हानानां संयुक्तरूपेण प्रतिक्रियां दातुं अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तव्यम् । सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां सुरक्षां विश्वसनीयतां च सुनिश्चित्य देशस्य हितस्य सुरक्षायाश्च रक्षणं कर्तुं शक्नुमः।

संक्षेपेण, यद्यपि विदेशेषु द्रुतवितरणेन जनानां सुविधा अभवत् तथापि वर्तमानजटिल-अन्तर्राष्ट्रीय-स्थितौ अस्माभिः सतर्काः स्थातव्याः, निवारणं च सुदृढं कर्तव्यं यत् देशस्य विकासस्य सुरक्षायाश्च रक्षणार्थं गुप्त-उद्देश्य-युक्तैः जनाभिः एषा सेवा न उपयुज्यते |. .