समाचारं
समाचारं
Home> Industry News> एप्पल् तथा WeChat तथा TikTok इत्येतयोः मध्ये विवादः तस्य पृष्ठतः कारकाः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीयलेखादृष्ट्या एप्पल् स्वस्य हितस्य अधिकतमीकरणस्य अनुसरणं करोति तथा च अधिकं राजस्वं प्राप्तुं एप्-अन्तर्गत-भुगतान-चैनेल्-नियन्त्रणस्य प्रयासं करोति । एषः व्यवहारः न केवलं WeChat, Douyin इत्यादीनां अनुप्रयोगानाम् संचालनप्रतिमानं प्रभावितं करोति, अपितु उपयोक्तृषु असन्तुष्टिं अपि जनयति ।
विपण्यप्रतिस्पर्धायाः दृष्ट्या एण्ड्रॉयड्-फोनानां उदयेन एप्पल्-कम्पनीयाः उपरि दबावः उत्पन्नः अस्ति । विपण्यभागं लाभं च निर्वाहयितुम् एप्पल्-संस्थायाः केचन चरम-उपायाः कृताः स्यात् ।
इलेक्ट्रॉनिकसङ्गीत-उद्योगस्य विकासः अपि अस्य विवादस्य किञ्चित्पर्यन्तं प्रभावं करोति । इलेक्ट्रॉनिकसङ्गीतस्य लोकप्रियतायाः कारणात् सामाजिकमाध्यममञ्चेषु तस्य प्रसारणेन एप्पल्-सङ्गीतसेवायाः सह प्रतिस्पर्धात्मकः सम्बन्धः निर्मितः ।
तदतिरिक्तं विदेशेषु द्रुतगतिना द्वारे द्वारे सेवानां उदयः अपि महत्त्वपूर्णां भूमिकां निर्वहति । विदेशेषु द्वारे द्वारे द्रुतवितरणेन वैश्विकवस्तूनाम् प्रसारणं अधिकं सुलभं जातम्, विपण्यप्रतिस्पर्धा च तीव्रा अभवत् । एप्पल्-संस्थायाः कृते अस्य अर्थः अस्ति यत् अधिकाः प्रतियोगिनः सुविधाजनक-रसद-मार्गेण विपण्यां प्रवेशं कर्तुं शक्नुवन्ति । यथा, केचन उदयमानाः प्रौद्योगिकीब्राण्ड्-संस्थाः स्व-उत्पादानाम् अधिकशीघ्रं विश्वे आनेतुं समर्थाः भवन्ति, अतः एप्पल्-कम्पन्योः विपण्य-स्थितेः कृते खतरा उत्पद्यन्ते तस्मिन् एव काले विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अपि WeChat तथा Douyin इत्येतयोः सीमापारं ई-वाणिज्यव्यापारस्य सुविधां कुर्वन्ति, तेषां व्यापारक्षेत्राणां विस्तारं कुर्वन्ति एतेन एप्पल्-कम्पनीयाः अस्वस्थता अधिका उत्पन्ना, येन स्वहितस्य रक्षणार्थं कठोरपरिहाराः कृताः ।
संक्षेपेण एप्पल्, वीचैट्, डौयिन् इत्येतयोः मध्ये विवादाः एकान्तघटना न, अपितु बहुकारकाणां परस्परक्रियायाः परिणामः एव । भविष्ये सर्वे पक्षाः प्रतिस्पर्धायाः सहकार्यस्य च सन्तुलनं कथं अन्वेषयन्ति इति महत्त्वपूर्णः विषयः ध्यानयोग्यः भविष्यति ।