समाचारं
समाचारं
Home> उद्योगसमाचार> शान्क्सी इस्पात उद्यमानाम् दिवालियापनं तथा विदेशेषु एक्स्प्रेस् वितरणस्य उद्योगप्रतिबिम्बम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणीय-आर्थिकवातावरणे विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः तीव्रगत्या विकसितः अस्ति । सीमापार-शॉपिङ्गस्य जनानां वर्धमानानाम् आवश्यकतानां पूर्तिः अस्य सुविधाजनक-कुशल-सेवाभिः करोति । परन्तु अस्य उद्योगस्य समक्षं बहवः आव्हानाः अपि सन्ति ।
रसदस्य वितरणस्य च दृष्ट्या विदेशेषु द्रुतवितरणस्य आवश्यकता भिन्नदेशेषु क्षेत्रेषु च व्याप्तिः भवति, तथा च जटिलाः सीमाशुल्कप्रक्रियाः, दीर्घपरिवहनदूरता, परिवर्तनशीलजलवायुस्थितिः इत्यादीनां समस्यानां सामना भवति एतेषां कारकानाम् कारणेन न केवलं व्ययः वर्धते अपितु प्रसवविलम्बः अपि भवितुम् अर्हति ।
भयंकरप्रतिस्पर्धायुक्ते विपण्यवातावरणे विदेशेषु एक्स्प्रेस्वितरणकम्पनीनां ग्राहकविश्वासं विपण्यभागं च प्राप्तुं सेवागुणवत्तां निरन्तरं अनुकूलितुं वितरणस्य गतिं सटीकता च सुधारयितुम् आवश्यकम् अस्ति
शान्क्सी डोङ्गलिंग् समूहस्य दिवालियापनं दृष्ट्वा अनेकानि कारणानि सन्ति। एकतः विपण्यमागधायां परिवर्तनस्य कारणेन भवितुम् अर्हति यत् इस्पातस्य उत्पादानाम् अधिशेषं जनयति अपरतः कम्पनीयाः स्वकीयव्यापाररणनीत्याः प्रबन्धनस्तरस्य च समस्याः अपि भवितुम् अर्हन्ति
विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य तथा डोङ्गलिंग-समूहस्य तुलनां कृत्वा अस्माभिः ज्ञातं यत् उदयमान-सेवा-उद्योगस्य पारम्परिक-निर्माण-उद्योगस्य च द्वयोः अपि विपण्यपरिवर्तनस्य विषये गहनतया अवगतस्य आवश्यकता वर्तते तथा च व्यावसायिकरणनीतयः समये एव समायोजितुं आवश्यकाः सन्ति।
विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य कृते प्रौद्योगिक्याः निरन्तरं नवीनतां कर्तुं सेवा-गुणवत्तायां सुधारं च आवश्यकम् अस्ति । यथा, बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगः वितरणमार्गस्य अनुकूलनार्थं तथा पार्सल-निरीक्षणस्य प्रबन्धनदक्षतायाः च उन्नयनार्थं कर्तुं शक्यते ।
तस्मिन् एव काले सीमापारवितरणस्य समस्यानां संयुक्तरूपेण समाधानार्थं कम्पनीभिः विभिन्नदेशेषु सीमाशुल्क-रसद-साझेदारैः सह सहकार्यं सुदृढं कर्तुं अपि आवश्यकता वर्तते
डोङ्गलिंग् समूह इत्यादीनां पारम्परिकानाम् उद्यमानाम् कृते तेषां उत्पादनवीनीकरणे उन्नयनं च केन्द्रीक्रियताम्, उत्पादनदक्षतायां सुधारः, बाजारप्रतिस्पर्धायाः अनुकूलतायै व्ययस्य न्यूनीकरणं च करणीयम्
संक्षेपेण, विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः वा अन्ये उद्योगाः वा, तेषां सक्रियरूपेण चुनौतीनां प्रतिक्रियां दातुं, नित्यं परिवर्तमान-बाजार-वातावरणे नवीनतायाः विकासस्य च अवसरान् अन्वेष्टुं आवश्यकता वर्तते |. एवं एव वयं तीव्रविपण्यस्पर्धायां दुर्जेयः एव तिष्ठितुं शक्नुमः।