समाचारं
समाचारं
Home> Industry News> इराण-इजरायलयोः मध्ये रसद-परिवहनयोः स्थितिः सम्भाव्यमानचित्रणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणस्य जगति रसद-उद्योगस्य विकासः महत्त्वपूर्णः अस्ति । रसदपरिवहनस्य महत्त्वपूर्णपद्धत्या एयर एक्सप्रेस् उच्चदक्षतायाः वेगस्य च कारणेन व्यापारे व्यक्तिगतजीवने च अनिवार्यभूमिकां निर्वहति परन्तु अन्तर्राष्ट्रीयस्थितौ परिवर्तनं यथा इरान्-इजरायलयोः मध्ये तनावः, वैश्विकरसदव्यवस्थायां परिवहनक्षेत्रे च प्रभावः भवितुम् अर्हति ।
अन्तर्राष्ट्रीयराजनैतिक-अस्थिरतायाः कारणात् क्षेत्रीयनाकाबन्दी-प्रतिबन्धाः च भवितुम् अर्हन्ति, येन विमानयानमार्गाः, मालस्य प्रवाहः च प्रभावितः भवति । यथा, यदि द्वन्द्वः वर्धते तर्हि सम्बन्धितक्षेत्रेषु वायुक्षेत्रं प्रतिबन्धितं भवितुम् अर्हति, एयरएक्स्प्रेस् परिवहनमार्गाणां पुनः योजना कर्तव्या भविष्यति, येन परिवहनसमयः व्ययः च वर्धते
तस्मिन् एव काले एतादृशाः तनावाः ऊर्जामूल्यानां अस्थिरतां अपि प्रेरयितुं शक्नुवन्ति । महत्त्वपूर्ण ऊर्जासंसाधनत्वेन तैलस्य मूल्ये परिवर्तनेन विमानयानस्य व्ययः प्रत्यक्षतया प्रभावितः भविष्यति । एकदा तैलस्य मूल्यं वर्धते चेत् विमानसेवाः मालवाहनदरेषु समायोजनं कर्तुं शक्नुवन्ति, येन निःसंदेहं वायुएक्स्प्रेस्सेवासु अवलम्बितव्यापारिणां उपभोक्तृणां च उपरि भारं स्थास्यति
तदतिरिक्तं सामाजिक-अस्थिरतायाः प्रभावः रसद-कर्मचारिणां मनोविज्ञाने अपि भविष्यति । ते परिवहनकाले सुरक्षाविषयेषु चिन्तां कर्तुं शक्नुवन्ति, येन कार्यदक्षतां सेवागुणवत्ता च प्रभाविता भवति ।
एतेषां सम्भाव्यप्रभावानाम् सामना कर्तुं रसदकम्पनीनां लचीलाः रणनीतयः विकसितव्याः सन्ति । एकतः परिस्थितौ परिवर्तनं नीतिसमायोजनं च ज्ञातुं सर्वकारेण सह प्रासंगिकसंस्थाभिः सह संचारं सुदृढं कर्तव्यं येन वयं पूर्वमेव सज्जतां कर्तुं शक्नुमः। अपरपक्षे अस्माभिः परिवहनजालस्य अनुकूलनं करणीयम्, वैकल्पिकमार्गाः परिवहनविधिः च वर्धनीयाः, एकेन कारकेन उत्पद्यमानं जोखिमं न्यूनीकर्तव्यम्
संक्षेपेण, यद्यपि इरान्-इजरायल-योः स्थितिः दूरं दृश्यते तथापि बहुभिः मार्गैः वायु-एक्स्प्रेस् इत्यादिषु रसद-परिवहन-विधिषु तस्य अप्रत्याशित-प्रभावः भवितुम् अर्हति, रसद-उद्योगः च सतर्कः, प्रतिक्रियां दातुं सज्जः च भवितुम् अर्हति