सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ग्रीष्मकालीनयात्रादुर्घटनानां रसद-उद्योगस्य च सम्भाव्यः सम्बन्धः

ग्रीष्मकालीनयात्रादुर्घटनानां रसद-उद्योगस्य च सम्भाव्यसम्बन्धाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन वायुएक्स्प्रेस्-उद्योगः उच्चदक्षतायाः वेगेन च वैश्विक-अर्थव्यवस्थायां प्रमुखां भूमिकां निर्वहति । ग्रीष्मकालस्य पर्यटनस्य चरमऋतौ पर्यटकानाम् अत्यधिकसंख्या यात्रां करोति, येन यात्रासम्बद्धानां उत्पादानाम् आग्रहः वर्धते, एतेषां उत्पादानाम् द्रुतगतिना आपूर्तिः प्रायः एयरएक्स्प्रेस्-यानस्य परिवहनक्षमतायाः उपरि निर्भरं भवति

यथा, पर्यटकाः यात्रायाः पूर्वं विविधानि यात्रासामग्रीणि ऑनलाइन-रूपेण क्रेतुं शक्नुवन्ति, यथा सूर्यरक्षा-उत्पादाः, लघु-यात्रा-उपकरणम् इत्यादयः । एतानि वस्तूनि उपभोक्तृभ्यः शीघ्रं वितरितुं शक्यन्ते, यत् एयर एक्स्प्रेस् इत्यस्य समर्थनात् अविभाज्यम् अस्ति । एयरएक्स्प्रेस् इत्यस्य कुशलसेवा समये एव मालम् आगन्तुं शक्नोति इति सुनिश्चितं करोति, यात्रायाः पूर्वं पर्यटकानाम् सज्जतायाः आवश्यकतां च पूरयति ।

तस्मिन् एव काले पर्यटनस्थलानां विशेषोत्पादानाम् अपि एयरएक्स्प्रेस्-माध्यमेन विश्वं प्रति प्रेष्यते । उपभोक्तृणां विदेशीयपदार्थानाम् आग्रहं पूरयितुं एयर एक्स्प्रेस् इत्यस्य साहाय्येन चियाङ्ग माई इत्यस्य हस्तशिल्पं, विशेषभोजनम् इत्यादयः शीघ्रमेव सम्पूर्णविश्वं प्राप्तुं शक्नुवन्ति एतेन न केवलं स्थानीयपर्यटन-अर्थव्यवस्थायाः विकासः प्रवर्धितः, अपितु एयर-एक्स्प्रेस्-उद्योगे अधिकं व्यापार-मात्रा अपि आनयति ।

अपरपक्षे यदा यात्रायाः समये दुर्घटना भवति तदा एयरएक्स्प्रेस् इत्यस्य उद्धारे अनुवर्तनप्रक्रियायां च महत्त्वपूर्णा भूमिका भवति । उद्धारसामग्रीणां तीव्रनियोजनं, आहतानाम् चिकित्सासाधनानाम् आपत्कालीनपरिवहनं च सर्वं एयरएक्स्प्रेस्-इत्यस्य कुशलपरिवहनजालस्य उपरि अवलम्बते

चियाङ्ग माई-नगरस्य जङ्गल-कूद-दुर्घटने यदि अन्येभ्यः क्षेत्रेभ्यः नियोजितुं आवश्यकाः चिकित्सा-औषधानि वा व्यावसायिक-उद्धार-उपकरणाः वा तात्कालिकरूपेण आवश्यकाः सन्ति तर्हि एयर-एक्सप्रेस्-इत्येतत् तान् अल्पतम-समये एव वितरितुं शक्नोति, उद्धार-कार्यस्य बहुमूल्यं समयं क्रीत्वा तदतिरिक्तं दुर्घटनापश्चात् बीमादावाः, परिवारसम्बद्धदस्तावेजानां वस्तूनाञ्च वितरणम् अपि एयरएक्स्प्रेस्सेवातः अविभाज्यम् अस्ति

संक्षेपेण, यद्यपि एयरएक्स्प्रेस् यात्रादुर्घटनाभिः सह प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि पर्यटन-उद्योगशृङ्खलायाः सर्वेषु पक्षेषु दुर्घटनानां प्रतिक्रियायां च अस्य अनिवार्यभूमिका वर्तते, सामाजिक-अर्थव्यवस्थायाः जनानां जीवनस्य च विकासं संयुक्तरूपेण प्रभावितं करोति