सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् : वेगस्य पृष्ठतः उद्योगस्य परिवर्तनं चुनौती च

एयर एक्स्प्रेस् : उद्योगस्य परिवर्तनं वेगस्य पृष्ठतः आव्हानानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् इत्यस्य उदयः कोऽपि दुर्घटना नास्ति। ई-वाणिज्यस्य प्रफुल्लितविकासेन उपभोक्तृणां उत्पादवितरणस्य वेगस्य अधिकाधिकाः आवश्यकताः सन्ति । विमानयानेन अल्पकाले एव गन्तव्यस्थानं प्रति मालः प्रदातुं शक्यते, येन जनानां तात्कालिकतायाः आग्रहः पूरितः भवति ।

परन्तु एयरएक्स्प्रेस् इत्यस्य विकासे अपि आव्हानानां श्रृङ्खला अस्ति । प्रथमं व्ययः । विमानयानस्य तुल्यकालिकरूपेण अधिकव्ययः केचन लघुव्यापारिणः रसदपद्धतिं चयनं कुर्वन्तः निरुत्साहितं कर्तुं शक्नुवन्ति ।

द्वितीयं, एयर एक्स्प्रेस् इत्यनेन रसदकम्पनीनां संचालनस्य प्रबन्धनक्षमतायाः च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । मालस्य क्रमणं, सुरक्षानिरीक्षणं, उड्डयनसमन्वयः इत्यादयः पक्षाः समाविष्टाः कस्मिन् अपि पक्षे समस्याः विलम्बं जनयितुं शक्नुवन्ति ।

अपि च, एयरएक्स्प्रेस् इत्यस्य विकासः नीतिविनियमैः अपि प्रभावितः भवति । यथा, केषुचित् देशेषु वायुमार्गेण परिवहनस्य मालस्य सुरक्षानिरीक्षणस्य सीमाशुल्कनिष्कासनस्य च कठोरता आवश्यकी भवति, येन रसदस्य समयः, व्ययः च किञ्चित्पर्यन्तं वर्धते

एतेषां आव्हानानां सामना कर्तुं रसदकम्पनयः उपायानां श्रृङ्खलां कृतवन्तः । एकतः परिचालनप्रक्रियाणां अनुकूलनं कृत्वा स्वचालनस्तरस्य उन्नयनेन व्ययः न्यूनीकरोति । अपरपक्षे अधिकविमानसम्पदां कृते प्रयत्नार्थं विमानसेवाभिः सह सहकार्यं सुदृढं करिष्यामः ।

तस्मिन् एव काले प्रौद्योगिकी-नवीनीकरणेन एयर-एक्स्प्रेस्-इत्यस्य विकासे अपि नूतनं गतिः प्रविष्टा अस्ति । उदाहरणार्थं, बृहत् आँकडानां कृत्रिमबुद्धेः च अनुप्रयोगेन मालवाहनस्य वास्तविकसमयनिरीक्षणं भविष्यवाणीं च साकारं कर्तुं शक्यते तथा च रसदस्य सटीकतायां विश्वसनीयतायां च सुधारः कर्तुं शक्यते

वैश्विकदृष्ट्या विभिन्नेषु प्रदेशेषु वायु-एक्सप्रेस्-विपणयः भिन्नानि लक्षणानि दर्शयन्ति । विकसितदेशेषु उन्नतसंरचनानां, परिपक्वउपभोक्तृविपण्यस्य च कारणेन एयरएक्स्प्रेस्-विपण्यं तुल्यकालिकरूपेण स्थिरं जातम् । उदयमान अर्थव्यवस्थासु द्रुतगत्या आर्थिकविकासेन उपभोगस्य उन्नयनेन च वायुएक्सप्रेस्-विपण्यं तीव्रवृद्धेः चरणे अस्ति ।

संक्षेपेण, एयर एक्स्प्रेस्, रसद-उद्योगस्य महत्त्वपूर्णक्षेत्रत्वेन, अवसरान्, आव्हानानि च आनयति । भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यस्य च अग्रे विकासेन वायु-एक्सप्रेस्-उद्योगः अधिक-कुशलः, सुविधाजनकः, स्थायि-विकासः च प्राप्स्यति इति अपेक्षा अस्ति