समाचारं
समाचारं
Home> उद्योगसमाचारः> अमेरिकी आर्थिकमन्दी तथा विमाननरसदउद्योगे परिवर्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा वयं चर्चां कुर्मः यत् अमेरिकी-अर्थव्यवस्था मन्दगति-प्रवेशं कृतवती वा इति तदा विमान-रसद-क्षेत्रे ये परिवर्तनानि अभवन्, तेषु अस्माभिः ध्यानं दातव्यम् |. अर्थव्यवस्थायाः उतार-चढावः विमाननरसदस्य माङ्गं परिचालनप्रतिरूपं च प्रत्यक्षतया प्रभावितं कुर्वन्ति ।
आर्थिक-उत्साहस्य समये व्यापार-क्रियाकलापाः बहुधा भवन्ति स्म, उच्चमूल्यकवस्तूनाम् द्रुत-परिवहनस्य उद्यमानाम् आग्रहः वर्धते स्म, येन वायु-रसद-व्यवस्थायाः तीव्र-विकासः प्रवर्धितः मार्गविस्तारः, विमानयानानां सघनीकरणं, सेवानां अनुकूलनं च सर्वाणि अस्य कालस्य उल्लेखनीयविशेषताः सन्ति ।
परन्तु यदा अर्थव्यवस्था मन्दतायाः सामनां करोति, विपण्यमागधा च दुर्बलतां प्राप्नोति तदा विमाननरसदकम्पनीभ्यः अनेकानि आव्हानानि सामना कर्तव्यानि भवन्ति । परिवहनस्य परिमाणस्य न्यूनतायाः कारणेन परिचालनव्ययस्य उपरि दबावः वर्धितः अस्ति यत् कम्पनयः उड्डयनस्य न्यूनीकरणं, सेवायाः गुणवत्तां न्यूनीकर्तुं, मालवाहनस्य दरं वर्धयितुं वा इत्यादीनि उपायानि कर्तुं शक्नुवन्ति
तस्मिन् एव काले आर्थिकमन्दी उपभोक्तृव्ययस्य आदतयः, निगमस्य आपूर्तिशृङ्खलारणनीतयः च प्रभाविताः भविष्यन्ति । उपभोक्तारः उच्चमूल्यानां, अनावश्यकवस्तूनाम् क्रयणं न्यूनीकर्तुं शक्नुवन्ति, तस्मात् विमानयानस्य माङ्गं न्यूनीकर्तुं शक्नुवन्ति । व्ययस्य न्यूनीकरणं कर्तुम् इच्छन्तः कम्पनयः स्वस्य आपूर्तिशृङ्खलानां पुनः मूल्याङ्कनं कर्तुं शक्नुवन्ति तथा च इन्वेण्ट्री प्रबन्धनस्य मन्दतरं किन्तु न्यूनमहत्त्वपूर्णानां शिपिङ्गविधिषु अधिकं निर्भराः भवेयुः
परन्तु ज्ञातव्यं यत् आर्थिकमन्दतायाः कारणात् विमानयानरसद-उद्योगाय अपि केचन अवसराः आगताः सन्ति । केचन कम्पनयः परिचालनप्रक्रियाणां अनुकूलनं, दक्षतासुधारं, उदयमानविपण्येषु विस्तारं च कृत्वा आव्हानानां प्रतिक्रियां दातुं शक्नुवन्ति, तस्मात् कठिनपरिस्थितौ परिवर्तनं उन्नयनं च प्राप्नुवन्ति
तदतिरिक्तं नीतिसमायोजनं प्रौद्योगिकीनवीनीकरणं च विमाननरसद-उद्योगस्य विकासं किञ्चित्पर्यन्तं प्रभावितं करोति । आर्थिकपुनरुत्थानं प्रोत्साहयितुं विमाननरसदकम्पनीनां निवेशं नवीनतां च वर्धयितुं प्रोत्साहयितुं सर्वकारः प्रासंगिकसमर्थननीतयः प्रवर्तयितुं शक्नोति। तस्मिन् एव काले बुद्धिमान् रसदप्रबन्धनप्रणाली, ड्रोन्-वितरणम् इत्यादीनां नूतनानां प्रौद्योगिकीनां प्रयोगेन उद्योगस्य विकासे अपि नूतना जीवनशक्तिः प्रविष्टा अस्ति
सामान्यतया अमेरिकी अर्थव्यवस्थायां मन्दता विमानयानरसद-उद्योगस्य कृते एकं आव्हानं अवसरं च अस्ति । उद्योगे उद्यमानाम् आर्थिकस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च बाजारस्य माङ्गल्याः परिवर्तनस्य च अनुकूलतां प्राप्तुं स्थायिविकासं प्राप्तुं च रणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।