सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> शङ्घाई-नगरस्य ऊर्जा-परिवर्तनस्य, एक्स्प्रेस्-यानस्य च सम्भाव्यः चौराहः

शाङ्घाई-नगरस्य ऊर्जा-परिवर्तनस्य, एक्स्प्रेस्-यानस्य च सम्भाव्य-प्रतिच्छेदनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं शाङ्घाई-नगरस्य ऊर्जा-समायोजनं पश्यामः । पूर्वमेव दीपं निष्क्रियं कर्तुं निर्णयः न केवलं सरलं ऊर्जा-बचने कार्यम्, अपितु ऊर्जायाः तर्कसंगतरूपेण वितरणस्य प्रयासः अपि अस्ति । उष्णवायुमण्डले विद्युत्मागधा वर्धते, येन पारम्परिकविद्युत्प्रदायपद्धतयः प्रचण्डदबावे स्थापयन्ति । नवीन ऊर्जा चार्जिंग ढेराः विपरीतरूपेण शक्तिं प्रेषयन्ति, येन विद्युत्जालस्य कृते नूतनः ऊर्जास्रोतः प्राप्यते तथा च विद्युत्-अभावः किञ्चित्पर्यन्तं न्यूनीकरोति । इदं नवीनं कदमः नूतन ऊर्जाभण्डारणप्रौद्योगिक्याः अनुप्रयोगक्षमतां प्रदर्शयति तथा च नगरीयऊर्जाप्रबन्धनार्थं नूतनान् विचारान् प्रदाति।

अतः, एतस्य द्रुत-नौका-उद्योगेन सह कथं सम्बन्धः ? द्रुतपरिवहनस्य कुशलं संचालनं स्थिर ऊर्जाप्रदायात् अविभाज्यम् अस्ति । विद्युत्शक्तेः स्थिरता द्रुतक्रमणसाधनानाम् परिवहनवाहनानां च संचालनं प्रत्यक्षतया प्रभावितं करोति । उष्णवायुषु विद्युत्-अभावेन केषुचित् क्षेत्रेषु विद्युत्-विच्छेदः अथवा विद्युत्-प्रतिबन्धः भवितुम् अर्हति, अतः द्रुत-प्रक्रिया-केन्द्रानां कार्यक्षमता प्रभाविता भवति यदि शक्तिः दीर्घकालं यावत् अस्थिरः भवति तर्हि एक्सप्रेस्-सङ्कुलानाम् विलम्बः, पश्चात्तापः च अपि भवितुम् अर्हति ।

तदतिरिक्तं शङ्घाई-नगरस्य ऊर्जानीतिसमायोजनस्य प्रभावः द्रुतयानस्य व्ययस्य उपरि अपि अभवत् । नवीन ऊर्जा-चार्जिंग-ढेरस्य प्रचारः, विपरीत-विद्युत्-सञ्चारस्य कार्यान्वयनेन च विद्युत्-मूल्यानां प्रतिमानं परिवर्तयितुं शक्यते । यदि विद्युत्व्ययः न्यूनीकरोति तर्हि परिवहनलिङ्के द्रुतवितरणकम्पनीनां ऊर्जाउपभोगव्ययः अपि तदनुसारं न्यूनीकरिष्यते, येन समग्रसञ्चालनव्ययः न्यूनीकर्तुं शक्यते, विपण्यप्रतिस्पर्धा च सुधारः भवितुम् अर्हति परन्तु तत्सह, यदि नूतनानां ऊर्जाप्रौद्योगिकीनां प्रचारार्थं बृहत् निवेशस्य आवश्यकता भवति तर्हि अल्पकालीनरूपेण विद्युत्सम्बद्धानां आधारभूतसंरचनानां निर्माणस्य व्ययः अपि वर्धयितुं शक्नोति, तथा च व्ययस्य एषः भागः एक्स्प्रेस्-वितरण-कम्पनीभ्यः प्रसारितः भवितुम् अर्हति

पर्यावरणसंरक्षणदृष्ट्या शङ्घाई-नगरस्य ऊर्जारूपान्तरणं द्रुतपरिवहन-उद्योगस्य हरितविकासाय अपि अवसरान् प्रदाति । नवीन ऊर्जा चार्जिंग ढेरस्य लोकप्रियीकरणं द्रुतवितरणवाहनानां विद्युत्करणपरिवर्तनं प्रवर्धयितुं साहाय्यं करिष्यति। विद्युत्-एक्सप्रेस्-वितरण-वाहनेषु पारम्परिक-इन्धन-वाहनानां अपेक्षया न्यून-निष्कासन-उत्सर्जनं भवति, येन पर्यावरण-प्रदूषणं न्यूनीकर्तुं साहाय्यं भवति । ऊर्जाक्षेत्रे शङ्घाई-नगरस्य नवीनतायाः अभ्यासस्य च कारणेन एक्स्प्रेस्-वितरण-कम्पनयः अपि स्वस्य ऊर्जा-बचने उत्सर्जन-निवृत्ति-उपायान् सुदृढं कर्तुं, कम्पनीयाः सामाजिक-प्रतिबिम्बं वर्धयितुं च प्रासंगिक-अनुभवात् शिक्षितुं शक्नुवन्ति

अपरपक्षे द्रुतपरिवहन-उद्योगस्य विकासेन अपि शाङ्घाई-नगरस्य ऊर्जा-नीतेः नूतनाः आवश्यकताः अग्रे स्थापिताः । ई-वाणिज्यस्य तीव्रविकासेन सह द्रुतवितरणव्यापारस्य परिमाणं निरन्तरं वर्धते, ऊर्जायाः मागः अपि वर्धमानः अस्ति । अस्य कृते शङ्घाई-नगरस्य ऊर्जानियोजने द्रुतवितरण-उद्योगस्य विकास-प्रवृत्तेः पूर्णतया विचारः करणीयः यत् द्रुत-परिवहनस्य कुशल-सञ्चालनस्य समर्थनार्थं पर्याप्त-ऊर्जा-आपूर्तिः भवति इति सुनिश्चितं भवति तस्मिन् एव काले द्रुतपरिवहन-उद्योगस्य रसदजालं वितरणप्रतिरूपं च ऊर्जायाः वितरणस्य उपयोगस्य च अनुकूलितसमाधानं प्रदातुं शक्नोति

संक्षेपेण, शाङ्घाई-नगरस्य ऊर्जा-परिवर्तनं, एक्स्प्रेस्-यान-उद्योगः च परस्परं प्रभावं करोति, प्रचारं च करोति । भविष्यस्य विकासे परिवर्तनशीलसामाजिकआवश्यकतानां अनुकूलतायै अधिककुशलं, पर्यावरणसौहृदं, स्थायिविकासमार्गं अन्वेष्टुं द्वयोः पक्षयोः निकटतया कार्यं कर्तुं आवश्यकता वर्तते।