सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> कालस्य तरङ्गयोः विशेषः चौराहा

कालज्वारे एकः विशेषः खण्डः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं दक्षिणकोरियादेशे एतां घटनां पश्यामः, सैन्यविमानस्थानकस्य समीपे सैन्यविमानस्य चलच्चित्रं गृहीतवान् इति कारणेन चीनीयपर्यटकस्य प्रश्नः कृतः, येन दक्षिणकोरियादेशस्य पुलिसैः अन्वेषणं आरब्धम् अन्ते पर्यटकः कस्यापि अपराधस्य दोषी नास्ति इति ज्ञातम् । एषा घटना अन्तर्राष्ट्रीयसम्बन्धेषु सैन्यक्षेत्रे संवेदनशीलतां प्रतिबिम्बयति, देशाः स्वसुरक्षायाः महत् महत्त्वं च ददति ।

अतः विमाननक्षेत्रे तस्य किं सम्बन्धः ? एयर एक्सप्रेस् प्रति ध्यानं प्रेषयामः। एयरएक्स्प्रेस्-व्यापारस्य तीव्रविकासेन वैश्विकरसदस्य कार्यक्षमतायाः महती उन्नतिः अभवत् । परन्तु एतेन आव्हानानां समस्यानां च श्रृङ्खला अपि आगच्छति ।

एयरएक्स्प्रेस् परिवहनार्थं उच्चस्तरीयसुरक्षागोपनीयता च आवश्यकी भवति । मालस्य सुरक्षितवितरणं सुनिश्चित्य विमानसेवानां, रसदकम्पनीनां च कठोरसुरक्षापरिपाटनानां श्रृङ्खलां स्वीकुर्वितुं आवश्यकता वर्तते । अस्मिन् प्रक्रियायां मालस्य सुरक्षानिरीक्षणं, परिवहनकाले निगरानीयता, सूचनागोपनीयता इत्यादयः बहवः पक्षाः सन्ति ।

दक्षिणकोरियादेशस्य सैन्यविमानस्थानके घटितस्य घटनायाः सदृशं वायुद्रुतपरिवहनस्य सुरक्षाकार्य्ये अपि विविधसंभाव्यधमकीनां विरुद्धं सतर्कता आवश्यकी भवति यत्किमपि अनधिकृतं चलच्चित्रं, सूचनाप्रसारणं वा अन्यं कार्यं यत् परिवहनस्य सुरक्षां खतरान् जनयितुं शक्नोति तत् गम्भीरपरिणामान् जनयितुं शक्नोति ।

तदतिरिक्तं एयरएक्स्प्रेस् इत्यस्य कुशलपरिवहनं देशानाम् उत्तमसहकार्यस्य समन्वयस्य च उपरि अवलम्बते । विभिन्नेषु देशेषु विमाननविनियमेषु, सीमाशुल्कनीतिषु, सुरक्षामानकेषु च भेदाः भवितुम् अर्हन्ति, यत् सर्वेषां पक्षेषु प्रभावीसञ्चारस्य समन्वयस्य च आवश्यकता वर्तते यत् द्रुतगत्या प्रेषणं सुचारुतया राष्ट्रियसीमाः पारं कर्तुं शक्नोति इति सुनिश्चितं भवति

दक्षिणकोरियादेशस्य घटनायाः विषये पुनः आगत्य एतेन इदमपि स्मरणं भवति यत् अन्तर्राष्ट्रीयपरस्परक्रियासु अन्यदेशानां कानूनविनियमानाम्, सार्वभौमत्वस्य च आदरः महत्त्वपूर्णः अस्ति। चीनीयपर्यटकानाम् कृते विदेशयात्रायां तेषां कृते प्रासंगिकस्थानीयविनियमानाम् पूर्णतया अवगमनं करणीयम् येन ते अवगमनस्य अभावात् अनावश्यकक्लेशं न प्राप्नुयुः।

एयर एक्स्प्रेस् क्षेत्रे अन्तर्राष्ट्रीयसहकार्यं न केवलं नियमानाम् नीतीनां च समन्वयेन प्रतिबिम्बितं भवति, अपितु प्रौद्योगिक्याः आदानप्रदानं साझेदारी च अन्तर्भवति यथा, उन्नतसुरक्षानिरीक्षणप्रौद्योगिक्याः रसदप्रबन्धनप्रणालीनां च प्रचारः अनुप्रयोगश्च सम्पूर्णस्य उद्योगस्य सुरक्षास्तरं कार्यक्षमतां च सुधारयितुम् अर्हति

तत्सह एयरएक्स्प्रेस् इत्यस्य विकासेन पर्यावरणस्य उपरि अपि किञ्चित् प्रभावः अभवत् । विमानयानयानस्य बहूनां संख्यायां कार्बन-उत्सर्जनस्य वृद्धिः अभवत्, यत् पर्यावरणसंरक्षणस्य वैश्विक-आह्वानेन सह विग्रहं करोति । व्यावसायिकविकासस्य अनुसरणं कुर्वन् स्थायिविकासः कथं प्राप्तव्यः इति महत्त्वपूर्णः विषयः अभवत् ।

दक्षिणकोरियादेशस्य घटनायाः तुलनां कृत्वा अस्माभिः एतदपि चिन्तनीयं यत् अन्तर्राष्ट्रीयमञ्चे स्वस्य अधिकारस्य हितस्य च रक्षणं कुर्वन् विश्वस्य साधारणहिताय कथं योगदानं दातव्यम् इति।

संक्षेपेण, यद्यपि दक्षिणकोरियादेशस्य सैन्यविमानस्थानकस्य घटना, वायुएक्सप्रेस्मेलः च द्वौ भिन्नौ क्षेत्रौ इति भासते तथापि गहनस्तरस्य कृते एतयोः द्वयोः अपि वैश्वीकरणस्य सन्दर्भे सुरक्षा, सहकार्यं, नियमाः, स्थायिविकासः इत्यादीनां विषयाणां महत्त्वं प्रतिबिम्बितम् अस्ति .जटिलता च ।