सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् तथा इलेक्ट्रिक वाहनशुल्कविवादाः: व्यापारसम्बन्धस्य एकः नवीनः दृष्टिकोणः"

"एयर एक्स्प्रेस् तथा विद्युत् वाहनशुल्कविवादाः: व्यापारसम्बद्धतायाः विषये एकः नवीनः दृष्टिकोणः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं विद्युत्वाहन-उद्योगस्य एव दृष्ट्या अमेरिका-देशेन निर्धारित-अतिरिक्तशुल्केन चीन-देशस्य विद्युत्-वाहन-निर्यासे प्रचण्डः दबावः कृतः इति निःसंदेहम् |. शुल्कवृद्ध्या चीनीयविद्युत्वाहनानां अमेरिकीविपण्ये प्रवेशस्य व्ययः वर्धितः, मूल्यलाभः दुर्बलः, विपण्यप्रतिस्पर्धा च न्यूनीकृता फलतः चीनीयविद्युत्वाहननिर्मातृभ्यः स्वस्य विपण्यरणनीतयः पुनः समायोजयितुं, अमेरिकीविपण्ये स्वस्य निर्भरतां न्यूनीकर्तुं, तस्य स्थाने अन्येषु देशेषु क्षेत्रेषु च विपण्यविस्तारस्य आवश्यकता भवितुम् अर्हति

चीनस्य विद्युत्वाहन-उद्योगस्य कृते प्रौद्योगिकी-नवीनीकरणं औद्योगिक-उन्नयनं च त्वरितुं एषः अवसरः अपि अस्ति । उद्यमाः अनुसन्धानविकासयोः निवेशं वर्धयिष्यन्ति तथा च बाह्यव्यापारदबावस्य सामना कर्तुं स्वउत्पादानाम् तकनीकीसामग्रीणां गुणवत्तायां च सुधारं करिष्यन्ति। तस्मिन् एव काले घरेलुविपण्यस्य क्षमता अपि अधिकं उपयुज्यते, विद्युत्वाहनानां लोकप्रियतां विकासं च प्रवर्धयितुं सर्वकारः अधिकसमर्थकनीतीः प्रवर्तयितुं शक्नोति।

अस्मिन् एयरएक्स्प्रेस्-व्यापारस्य महत्त्वपूर्णा भूमिका अस्ति । विद्युत्वाहनस्य भागानां, कच्चामालस्य, समाप्तपदार्थानाम् परिवहनं एयरएक्स्प्रेस् इत्यस्य कुशलसेवायां बहुधा निर्भरं भवति । यदा ईवी-व्यापारः शुल्केन प्रभावितः भवति तदा परिवहनस्य आवश्यकताः परिवर्तयितुं शक्नुवन्ति । यथा, निर्यातस्य मात्रायां न्यूनतायाः कारणेन एयरएक्स्प्रेस्-सम्बद्धव्यापारमात्रायां न्यूनता भवितुम् अर्हति, तथा च यदा कम्पनयः स्वस्य विपण्यरणनीतयः समायोजयन्ति, अन्येषु क्षेत्रेषु विपण्यविस्तारं कुर्वन्ति तदा नूतनानां परिवहनस्य आवश्यकताः, मार्गसमायोजनं च आनेतुं शक्नोति

तदतिरिक्तं चार्जिंग-पाइल-उद्योगः अपि प्रभावितः अस्ति । विद्युत्वाहन-उद्योगस्य विकासेन सह चार्जिंग्-पिल्स्-इत्यस्य माङ्गल्यं दिने दिने वर्धते । परन्तु शुल्कनीतयः चार्जिंग-पाइल-उपकरणानाम् आयातं निर्यातं च प्रभावितं कर्तुं शक्नुवन्ति, येन तस्य वैश्विकविन्यासः, निर्माणवेगः च प्रभावितः भवति । विद्युत्वाहनानां लोकप्रियतां प्रवर्धयितुं प्रतिबद्धानां देशानाम् क्षेत्राणां च कृते एतत् निःसंदेहं एकं आव्हानं वर्तते।

सामाजिकदृष्ट्या चीनीयविद्युत्वाहनानां उपरि अमेरिकीदेशेन अतिरिक्तशुल्कस्य आरोपणेन अपि व्यापकचर्चा चिन्ता च उत्पन्ना अस्ति । जनसामान्यं व्यापारसंरक्षणवादं प्रश्नं कृत्वा अधिकं निष्पक्षं, मुक्तं, परस्परं लाभप्रदं च व्यापारवातावरणस्य आह्वानं कृतवती अस्ति। जनमतस्य एषः दबावः सर्वकारं प्रासंगिकसंस्थां च व्यापारनीतीनां पुनः परीक्षणं कर्तुं अधिकयुक्तियुक्तसमाधानं च अन्वेष्टुं प्रेरयितुं शक्नोति।

व्यक्तिगत उपभोक्तृणां कृते शुल्केषु परिवर्तनं तेषां विद्युत्वाहनक्रयणस्य इच्छां व्ययञ्च प्रभावितं कर्तुं शक्नोति । उच्चतरमूल्यानि केषाञ्चन उपभोक्तृणां मनसि निरुत्साहं कर्तुं शक्नुवन्ति, ये मूलतः आयातितविद्युत्वाहनानां क्रयणस्य योजनां कृतवन्तः ते घरेलुब्राण्ड्-अथवा अन्यवैकल्पिक-ऊर्जा-वाहनानि प्रति मुखं कर्तुं शक्नुवन्ति

संक्षेपेण वक्तुं शक्यते यत् चीनीयविद्युत्वाहनानां उपरि अमेरिकीदेशेन अतिरिक्तशुल्कस्य आरोपणेन विद्युत्वाहनउद्योगे, एयरएक्सप्रेस्व्यापारे, समाजे, व्यक्तिषु च बहुपक्षीयः प्रभावः अभवत् वैश्वीकरणस्य सन्दर्भे देशैः संयुक्तरूपेण व्यापारस्य स्वस्थविकासं प्रवर्तनीयं तथा च समानसंवादस्य सहकार्यस्य च माध्यमेन परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तव्यम् |.