सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> एयर एक्स्प्रेस् तथा सऊदी अरबस्य सार्वभौमधनकोषस्य अद्भुतः चौराहा

एयरएक्स्प्रेस् इत्यस्य सऊदी अरबस्य सार्वभौमधनकोषस्य च जिज्ञासुः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सऊदी अरबस्य ६ खरब आरएमबी सार्वभौमधनकोषेण चीनदेशे निवेशः वर्धितः अस्ति तथा च ३६०० "लघुलक्ष्येषु" निवेशं कर्तुं योजना अस्ति। एयरएक्स्प्रेस्-उद्योगः, यस्य तया सह अल्पः सम्बन्धः इव दृश्यते, सः वस्तुतः अस्याः पृष्ठभूमितः शान्ततया परिवर्तमानः अस्ति ।

स्थूलस्तरात् सार्वभौमधननिधिभिः बृहत्परिमाणेन निवेशः सम्बद्धानां उद्योगानां विकासं चालयिष्यति, येन रसदस्य परिवहनस्य च माङ्गल्यं प्रभावितं भविष्यति चीनस्य अर्थव्यवस्थायाः वृद्ध्या उपभोगं व्यापारं च उत्तेजितं भविष्यति, यस्य अर्थः अस्ति यत् अधिकवस्तूनि आन्तरिकविदेशेषु प्रसारयितुं आवश्यकाः सन्ति, अतः एयरएक्सप्रेस् उद्योगे अधिकं व्यापारस्य परिमाणं आनयति।

औद्योगिक उन्नयनस्य दृष्ट्या सार्वभौमधननिधिभ्यः निवेशः उच्चप्रौद्योगिकीयुक्तानां उद्योगानां विकासं प्रवर्धयितुं शक्नोति, यथा बुद्धिमान् निर्माणं जैवचिकित्सा च एतेषां उच्चमूल्यवर्धितानां उत्पादानाम् परिवहनस्य समयसापेक्षतायाः सुरक्षायाश्च अधिकानि आवश्यकतानि सन्ति एयर एक्स्प्रेस् इत्यस्य द्रुततरं कुशलं च लक्षणं कृत्वा एतेषां उत्पादानाम् परिवहनस्य प्राधान्यमार्गः अभवत्

तदतिरिक्तं यथा यथा वित्तीयविपण्यं सक्रियं भवति तथा तथा सीमापारं ई-वाणिज्यस्य विकासेन नूतनावकाशानां आरम्भः अपि भविष्यति । विदेशीयवस्तूनाम् उपभोक्तृणां माङ्गं निरन्तरं वर्धमानं भवति एयर एक्स्प्रेस् सीमापार-ई-वाणिज्य-रसदस्य प्रमुखा भूमिकां निर्वहति।

उद्यमस्तरीयविश्लेषणात् एयर एक्स्प्रेस् कम्पनीभ्यः प्रौद्योगिकीसंशोधनविकासे तथा च आधारभूतसंरचनानिर्माणे निवेशं वर्धयितुं आवश्यकता वर्तते यत् ते वर्धितानां व्यावसायिकमागधानां उच्चसेवामानकानां च सामना कर्तुं शक्नुवन्ति।

यथा, मालवाहनस्य दृश्यतां सुधारयितुम् अधिक उन्नतरसदनिरीक्षणप्रौद्योगिक्याः उपयोगः कर्तुं शक्यते, येन ग्राहकाः वास्तविकसमये मालस्य स्थानं स्थितिं च अवगन्तुं शक्नुवन्ति तस्मिन् एव काले मालस्य क्रमणं प्रसंस्करणं च क्षमतासु सुधारं कर्तुं पारगमनसमयं न्यूनीकर्तुं च गोदामसुविधासु निवेशः वर्धितः भविष्यति।

मानवसंसाधनस्य दृष्ट्या एयर एक्स्प्रेस् कम्पनीभिः अधिकान् उच्चगुणवत्तायुक्तान् व्यावसायिकान् आकर्षयितुं संवर्धयितुं च आवश्यकता वर्तते, यत्र रसदप्रबन्धनम्, प्रौद्योगिकीसंशोधनविकासः, विपणनम् इत्यादयः क्षेत्राणि सन्ति एताः प्रतिभाः उद्यमस्य विकासाय दृढं समर्थनं प्रदास्यन्ति तथा च उद्यमस्य भयंकरप्रतिस्पर्धायुक्ते विपण्यां विशिष्टतां प्राप्तुं साहाय्यं करिष्यन्ति।

व्यक्तिनां कृते सार्वभौमधननिधिभिः निवेशः न केवलं वित्तीयक्षेत्रे, अपितु रसदसम्बद्धेषु अपस्ट्रीम-डाउनस्ट्रीम-उद्योगेषु अपि अधिकानि कार्य-अवकाशान् सृजति एयरएक्स्प्रेस्-प्रसव-कार्यं कुर्वन्तः अधिकाः कार्य-आवश्यकताः सम्मुखीभवन्ति, परन्तु तत्सहकालं तेषां विकासाय अधिका स्थानं भविष्यति, आय-सुधारस्य अवसराः अपि भविष्यन्ति |.

परन्तु एयरएक्स्प्रेस्-उद्योगः विकासस्य अवसरान् प्रारभते चेदपि तस्य समक्षं केचन आव्हानाः अपि सन्ति ।

प्रथमं पर्यावरणस्य दबावः । पर्यावरणसंरक्षणे वैश्विकरूपेण बलं दत्तं भवति चेत् विमानयान-उद्योगस्य कार्बन-उत्सर्जनस्य विषयः ध्यानं आकर्षितवान् अस्ति । एयर एक्स्प्रेस् कम्पनीभिः कार्बन उत्सर्जनस्य न्यूनीकरणाय उपायाः करणीयाः, यथा मार्गानाम् अनुकूलनं, अधिक ऊर्जा-कुशलविमानानाम् उपयोगः, येन कम्पनीयाः परिचालनव्ययः वर्धयितुं शक्यते

द्वितीयं विपण्यप्रतिस्पर्धायाः तीव्रता। यथा यथा विपण्यस्य विस्तारः भवति तथा तथा नूतनाः खिलाडयः एयरएक्स्प्रेस् क्षेत्रे प्रवेशं कर्तुं शक्नुवन्ति, विद्यमानकम्पनीनां विपण्यभागं निर्वाहयितुम् स्वस्य प्रतिस्पर्धायां निरन्तरं सुधारस्य आवश्यकता वर्तते

अपि च, नीतिविनियमयोः परिवर्तनस्य प्रभावः एयरएक्स्प्रेस् उद्योगे अपि भवितुम् अर्हति । यथा सीमाशुल्कनीतिषु समायोजनं, विमानयानसुरक्षामानकेषु सुधारः इत्यादयः उद्यमानाम् एतान् परिवर्तनान् समये एव अवगन्तुं अनुकूलितुं च आवश्यकम्।

संक्षेपेण सऊदी सार्वभौमधनकोषस्य निवेशपरिकल्पनाभिः चीनदेशस्य अर्थव्यवस्थायाः कृते नूतनं गतिः प्राप्ता अस्ति यत् आर्थिकक्रियाकलापानाम् महत्त्वपूर्णसमर्थनरूपेण एयरएक्सप्रेस् उद्योगः अस्याः तरङ्गस्य सवारीं करिष्यति तथा च तस्मिन् एव काले नवीनतां विकासं च करिष्यति। it also needs to deal with various challenges , स्थायिविकासं प्राप्तुं।