सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> बाजारस्य स्थितितः उद्योगस्य परिवर्तनं दृष्ट्वा

विपण्यप्रवृत्तिभ्यः उद्योगपरिवर्तनं दृष्ट्वा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विवो चीनस्य विपणनविक्रयस्य उपाध्यक्षस्य ली जिंग्वेन् इत्यस्य शान्तं त्यागपत्रं उदाहरणरूपेण गृह्यताम् एषा घटना व्यापकं ध्यानं आकर्षितवती अस्ति। १० वर्षाणि यावत् उद्योगे स्थितः एकः दिग्गजः इति नाम्ना सः उत्कृष्टानि उपलब्धयः कृतवान् तस्य प्रस्थानस्य प्रभावः विवो इत्यस्य विपण्यरणनीत्याः विकासदिशि च अनिवार्यतया भविष्यति। तस्मिन् एव काले हुवावे, शाओमी, ओप्पो इत्यादयः प्रतियोगिनः सर्वदा स्वरणनीतयः समये समायोजयितुं विपण्यप्रवृत्तौ ध्यानं ददति

विपण्यभागस्य स्पर्धा कदापि न स्थगयति, ब्राण्ड्-संस्थाः च अधिकप्रतिस्पर्धात्मकानि उत्पादानि सेवाश्च नवीनतां कर्तुं प्रक्षेपणं च कर्तुं प्रयतन्ते । एतेन प्रौद्योगिकी-उद्योगस्य तीव्र-विकासः, परिवर्तनशील-उपभोक्तृ-आवश्यकता च प्रतिबिम्बितम् अस्ति । उद्यमानाम् एतान् परिवर्तनान् तीक्ष्णतया गृहीतुं आवश्यकं यत् ते विपण्यचुनौत्यस्य अवसरानां च अनुकूलतां प्राप्तुं शक्नुवन्ति।

द्रुतपरिवर्तनस्य अस्मिन् युगे उद्योगपरिवर्तनं न केवलं कम्पनीयाः अन्तः कार्मिकपरिवर्तने तथा च विपण्यरणनीतिषु समायोजने प्रतिबिम्बितं भवति, अपितु सम्पूर्णस्य उद्योगशृङ्खलायाः समन्वितविकासः अपि अन्तर्भवति यथा, उत्पादानाम् द्रुतप्रसारणे, विपण्यव्याप्तौ च रसद-उद्योगस्य विकासस्य महत्त्वपूर्णा भूमिका भवति ।

एयर एक्स्प्रेस् उदाहरणरूपेण गृहीत्वा तस्य उच्चदक्षता, गतिः च उद्यमानाम् आपूर्तिशृङ्खलाप्रबन्धनाय दृढं समर्थनं प्रददाति । एयर एक्स्प्रेस् अल्पकाले एव विश्वस्य सर्वेषु भागेषु उत्पादान् वितरितुं शक्नोति, उपभोक्तृणां शीघ्रं मालस्य आवश्यकतां पूरयितुं शक्नोति। एतत् विशेषतया तेषां उत्पादानाम् कृते महत्त्वपूर्णं भवति ये समयसापेक्षतां उच्चस्तरीयगुणवत्तां च अनुसरन्ति।

इलेक्ट्रॉनिकप्रौद्योगिकीउत्पादानाम्, यथा मोबाईलफोनानां कृते, समये एव विपण्यसप्लाई महत्त्वपूर्णा अस्ति । यदि नूतनस्य मोबाईल-फोनस्य विमोचनं एयर-एक्स्प्रेस्-माध्यमेन शीघ्रं वितरितुं शक्यते तर्हि सः घोर-प्रतिस्पर्धा-विपण्ये अवसरं ग्रहीतुं शक्नोति । तत्सह, एयर एक्स्प्रेस् कम्पनीनां विक्रयोत्तरसेवानां कृते अपि सुविधां प्रदाति, यथा भागानां शीघ्रं प्रतिस्थापनं, उत्पादानाम् मरम्मतम् इत्यादीनां, येन ग्राहकसन्तुष्टिः सुधरति

परन्तु एयर एक्सप्रेस् सेवा आव्हानैः विना नास्ति । उच्चव्ययः एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। केषाञ्चन उत्पादानाम् अथवा लघुलाभमार्जिनयुक्तानां कम्पनीनां कृते ते एयरएक्स्प्रेस् इत्यस्य दीर्घकालीनप्रयोगेन उत्पन्नं व्ययदबावं न सहितुं शक्नुवन्ति । तदतिरिक्तं वायुद्रुतवितरणस्य सेवागुणवत्ता, स्थिरता च मौसमेन, विमानयाननियन्त्रणेन अन्यैः कारकैः अपि प्रभाविता भवति ।

उद्यमस्य विकासप्रक्रियायां एयरएक्स्प्रेस् इत्यनेन आनयितस्य लाभस्य व्ययस्य च सन्तुलनं कथं करणीयम् इति प्रश्नः यस्य विषये सावधानीपूर्वकं विचारः करणीयः विभिन्नकम्पनीनां स्वकीयानां उत्पादलक्षणानाम्, विपण्यस्थापनस्य, वित्तीयस्थितेः च आधारेण उचितरसदरणनीतयः निर्मातुं आवश्यकाः सन्ति ।

अपरपक्षे एयर एक्स्प्रेस् इत्यस्य विकासेन सम्पूर्णे रसद-उद्योगे अपि गहनः प्रभावः अभवत् । एतत् सेवागुणवत्तां कार्यक्षमतां च निरन्तरं सुधारयितुम्, प्रौद्योगिकीनवीनतां सुदृढां कर्तुं, रसदजालविन्यासस्य अनुकूलनार्थं च रसदकम्पनीनां प्रचारं करोति तत्सह, रसद-उद्योगे स्पर्धां अपि अधिकं तीव्रं करोति, योग्यतमानां जीवितस्य स्थितिं च अधिकं स्पष्टं करोति ।

संक्षेपेण उद्योगपरिवर्तनं जटिला विविधा च प्रक्रिया अस्ति । उद्यमानाम् नित्यं परिवर्तमानस्य विपण्यवातावरणे विविधचुनौत्यस्य अवसरानां च लचीलापनं प्रतिक्रियां दातुं, विविधसम्पदां साधनानां च पूर्णं उपयोगं कर्तुं, स्थायिविकासं प्राप्तुं च आवश्यकता वर्तते।