सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> आरएमबी विनिमयदरस्य उतार-चढावस्य रसदसेवानां च मध्ये गुप्तः अन्तरक्रिया

आरएमबी विनिमयदरस्य उतार-चढावस्य रसदसेवानां च मध्ये गुप्तः अन्तरक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आरएमबी-विनिमयदरस्य सुदृढीकरणेन रसदसेवासु एयरएक्स्प्रेस्-व्यापारे परिवर्तनस्य श्रृङ्खला अभवत् । व्ययदृष्ट्या विनिमयदरेषु परिवर्तनेन ईंधनस्य मूल्यं, विमानपट्टे व्ययम् इत्यादीनि प्रभावितानि भविष्यन्ति । यदा आरएमबी-मूल्यं वर्धते तदा आयातित-इन्धनस्य मूल्यं तुल्यकालिकरूपेण न्यूनीकरोति, यत् विमानसेवानां परिचालनव्ययस्य न्यूनीकरणे सहायकं भवति, यत् परोक्षरूपेण एयर-एक्सप्रेस्-व्यापारस्य कृते अधिक-प्रतिस्पर्धात्मक-मूल्यानि प्रदातुं शक्नोति

तस्मिन् एव काले विनिमयदरपरिवर्तनस्य कारणेन विमानपट्टिकाव्ययः अपि परिवर्तयितुं शक्नोति । रेनमिन्बी-मूल्यकं पट्टेशुल्कं न्यूनीकर्तुं शक्यते, येन विमानसेवाः स्वस्य बेडानां विस्तारे अधिकलचीलतां संभावनाश्च प्राप्नुयुः तथा च परिवहनक्षमतां वर्धयितुं एतेन निःसंदेहं एयरएक्स्प्रेस् परिवहनक्षमतायां दक्षतायां च सुधारः भविष्यति।

विपण्यमाङ्गस्य दृष्ट्या आरएमबी-विनिमयदरस्य सुदृढीकरणेन घरेलुग्राहकमागधस्य वृद्धिः उत्तेजितुं शक्यते । आयातितवस्तूनाम् उपभोक्तृणां क्रयशक्तिः वर्धिता अस्ति, येन अधिकानि सीमापार-ई-वाणिज्य-व्यवहाराः प्रेरिताः भविष्यन्ति । सीमापार-ई-वाणिज्य-रसदस्य महत्त्वपूर्ण-पद्धतिषु अन्यतमत्वेन एयर-एक्सप्रेस्-व्यापारस्य मात्रा अपि तदनुसारं वर्धते इति अपेक्षा अस्ति ।

परन्तु आरएमबी-विनिमयदरस्य उतार-चढावस्य सर्वदा लाभप्रदः प्रभावः न भवति । यदा विनिमयदरः दुर्बलः भवति तदा एयरएक्स्प्रेस् कम्पनीषु वर्धमानव्ययस्य, संपीडितलाभस्य च दबावः भवितुम् अर्हति । तदतिरिक्तं विनिमयदरस्य उतार-चढावस्य कारणेन बाजारस्य अपेक्षासु अस्थिरता भवितुम् अर्हति, येन निगमनिवेशनिर्णयाः दीर्घकालीनविकासयोजनाश्च प्रभाविताः भवेयुः

प्रत्यक्ष आर्थिककारकाणां अतिरिक्तं नीतिवातावरणं वायुएक्सप्रेस् तथा आरएमबी विनिमयदरयोः सम्बन्धं प्रभावितं कुर्वन्तः महत्त्वपूर्णकारकेषु अन्यतमम् अस्ति विमानन-उद्योगस्य सीमापार-ई-वाणिज्यस्य च कृते सर्वकारस्य नीतिसमर्थनं वा समायोजनं वा द्वयोः मध्ये अन्तरक्रियायां मार्गदर्शकं मानकात्मकं च प्रभावं करिष्यति।

संक्षेपेण वक्तुं शक्यते यत् आरएमबी-विनिमयदरस्य उतार-चढावस्य वायु-एक्सप्रेस्-व्यापारस्य च मध्ये जटिलः सूक्ष्मः च सम्बन्धः अस्ति । उद्यमानाम् सम्बन्धिनां च व्यवसायिनां विनिमयदरपरिवर्तनेषु निकटतया ध्यानं दातुं तथा च परिवर्तनशीलबाजारवातावरणे अनुकूलतां प्राप्तुं स्थायिविकासं प्राप्तुं च रणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।