सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> ग्रीष्मकालीनतरणकुण्डस्य खतराणां वायुएक्सप्रेस्मेलस्य च गुप्तसम्बन्धः

ग्रीष्मकालीनतरणकुण्डस्य खतराणां वायुद्रुतमेलस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु एयर एक्सप्रेस् इत्यनेन सह किमपि सम्बन्धः नास्ति इव अस्याः घटनायाः वस्तुतः गुप्तः सम्बन्धः अस्ति । एयरएक्स्प्रेस् इत्यस्य तीव्रविकासेन जनानां गतिः अधिका अभवत् । यथा यथा जनाः भिन्नक्षेत्रयोः मध्ये गच्छन्ति तथा तथा तेषां वहिताः रोगाणुः अपि प्रसरितुं शक्नुवन्ति ।

विमानयानेन मालस्य सूचनानां च प्रसारणं त्वरितं भवति, पर्यटन-उद्योगस्य समृद्धिः अपि प्रवर्धयति । अधिकाधिकाः जनाः अवकाशार्थं विविधस्थानेषु उड्डयनं कर्तुं चयनं कुर्वन्ति । अस्मिन् क्रमे विषाणुः जीवाणुः च अधिकतया प्रसारिताः भवन्ति । तरणकुण्डेषु रोगाणुः इव आगन्तुकानां विस्तृतपरिधिकारणात् ते अपि जटिलाः विविधाः च भवितुम् अर्हन्ति ।

तस्मिन् एव काले एयरएक्स्प्रेस्-इत्यनेन आनिताः वैश्विक-आर्थिक-आदान-प्रदानाः विविधस्थानेषु चिकित्सा-सम्पदां प्रौद्योगिकीनां च शीघ्रं साझेदारी कर्तुं शक्नुवन्ति "पूलरोग" इत्यादीनां परिस्थितीनां चिकित्सायै उन्नतौषधानि चिकित्सासाधनं च विमानयानद्वारा यत्र आवश्यकं तत्र शीघ्रं गन्तुं शक्नुवन्ति ।

परन्तु अन्यतरे एयरएक्स्प्रेस् उद्योगे प्रतिस्पर्धायाः दबावेन अपि केचन कम्पनयः परिवहनकाले स्वास्थ्यस्य, क्वारेन्टाइनस्य च मानकानां अवहेलनां कृतवन्तः। केषुचित् पुटेषु स्थापिताः वस्तूनि रोगाणुः वहन्ति, परिवहनकाले अनुचितं संचालनं च रोगाणुप्रसारस्य जोखिमं वर्धयितुं शक्नोति ।

तदतिरिक्तं एयरएक्स्प्रेस्-व्यापारस्य वृद्ध्या विमानस्थानकादिषु तत्सम्बद्धेषु स्थानेषु जनानां प्रवाहः वर्धितः अस्ति । यदि एतेषु स्थानेषु स्वच्छताप्रबन्धनं न भवति तर्हि ते सहजतया रोगाणां प्रजननस्य प्रसारस्य च प्रजननक्षेत्रं भवितुम् अर्हन्ति ।

सारांशेन वक्तुं शक्यते यत् एयर एक्स्प्रेस् जनानां जीवने सुविधां जनयति चेदपि जनस्वास्थ्यसुरक्षायां अपि तस्य निश्चितः प्रभावः भवति । जनानां स्वास्थ्यस्य सुरक्षायाश्च रक्षणार्थं प्रासंगिकनिवारणनियन्त्रणपरिपाटेषु अधिकं ध्यानं दातुं सुदृढीकरणं च आवश्यकम्।