समाचारं
समाचारं
Home> उद्योग समाचार> शान्क्सी इस्पात उद्यमों के दिवालियापन तथा एयर एक्स्प्रेस् के पृष्ठतः आर्थिक तूफान
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकदा गौरवपूर्णः डोङ्ग्लिंग्-समूहः अधुना कुलम् १.२७ अर्ब-युआन्-रूप्यकाणां कृते निष्पादितः अस्ति, यत् दुःखदम् अस्ति । नेटिजनाः पूर्वधनवान् ली हेजी इत्यस्मै "बाओजी जू जियायिन्" इति आह्वयन्ति स्म, येन बहु चर्चा उत्पन्ना । एतेन उद्यमविकासे बहवः समस्याः प्रतिबिम्बिताः सन्ति, यथा सामरिकनिर्णयदोषाः, विपण्यपरिवर्तनस्य अपर्याप्तप्रतिक्रिया च ।
एयर एक्स्प्रेस् इत्यनेन सह सम्बन्धस्य विषये वदन् प्रथमं एयर एक्सप्रेस् उद्योगस्य लक्षणं अवगन्तुं आवश्यकम्। आधुनिकरसदक्षेत्रे वायुएक्स्प्रेस् वेगस्य कार्यक्षमतायाः च लाभस्य कारणेन महत्त्वपूर्णं स्थानं धारयति । एतत् मालवाहनस्य समयं बहु लघु करोति, रसददक्षतां वर्धयति, द्रुतवितरणस्य जनानां माङ्गं च पूरयति ।
आर्थिकविकासस्य दृष्ट्या वायुएक्सप्रेस् उद्योगस्य उदयः पारम्परिकनिर्माणस्य उदयपतनयोः अविच्छिन्नरूपेण सम्बद्धः अस्ति एकतः डोङ्गलिंग् समूह इत्यादयः पारम्परिकाः इस्पातकम्पनयः विपण्यप्रतिस्पर्धायां कष्टानां सामनां कुर्वन्ति इति कारणं तेषां समयस्य तालमेलं न पालयितुम्, आपूर्तिशृङ्खलायाः अनुकूलनार्थं, व्ययस्य न्यूनीकरणाय, आधुनिकरसदपद्धतीनां पूर्णप्रयोगः च न भवति प्रतिस्पर्धायां सुधारं कुर्वन्ति। अपरपक्षे एयरएक्स्प्रेस् उद्योगस्य तीव्रविकासेन अन्येषां उदयमानानाम् उद्योगानां कृते दृढं समर्थनं प्राप्तम् अस्ति तथा च आर्थिकसंरचनायाः समायोजनं अनुकूलनं च प्रवर्धितम् अस्ति
एयरएक्स्प्रेस् इत्यस्य कुशलयानव्यवस्थायाः उद्यमानाम् आपूर्तिशृङ्खलाप्रबन्धने गहनः प्रभावः अभवत् । एतेन कम्पनीः विपण्यमाङ्गल्याः शीघ्रं प्रतिक्रियां दातुं, इन्वेण्ट्री-पश्चात्तापं न्यूनीकर्तुं, पूंजी-कारोबारं वर्धयितुं च समर्थाः भवन्ति । डोङ्गलिंग् समूहस्य अस्मिन् विषये न्यूनताः भवितुम् अर्हन्ति, यस्य परिणामेण मार्केट् परिवर्तनस्य प्रति तस्य मन्दप्रतिक्रिया भवति तथा च उत्पादनस्य विक्रयस्य च रणनीतयः समये समायोजितुं असमर्थता भवति
तदतिरिक्तं औद्योगिकविन्यासस्य दृष्ट्या वायुएक्स्प्रेस् उद्योगस्य विकासः प्रायः परिवहनकेन्द्रेषु आर्थिकरूपेण विकसितक्षेत्रेषु च केन्द्रितः भवति एतेषु क्षेत्रेषु सम्पूर्णा आधारभूतसंरचना, उत्तमभौगोलिकस्थानानि च सन्ति, ये एयरएक्सप्रेस्-शिपमेण्ट्-सङ्ग्रहाय, वितरणाय, ट्रांसशिपमेण्ट्-इत्येतयोः अनुकूलाः सन्ति बाओजी-नगरं, शान्क्सी-प्रान्ते, यत्र डोङ्गलिंग्-समूहः स्थितः अस्ति, तत्र भौगोलिकस्थानस्य, यातायातस्य च स्थितिः तुल्यकालिकरूपेण वंचितः भवितुम् अर्हति, येन तस्य विकासः अपि किञ्चित्पर्यन्तं प्रभावितः अस्ति
तत्सह एयरएक्स्प्रेस् तथा पारम्परिक इस्पातकम्पनीनां विकासे नीतिवातावरणस्य अपि महत्त्वपूर्णा भूमिका अस्ति । विमानयानस्य समर्थनं नियमनं च, तथैव पारम्परिकनिर्माणार्थं तस्य परिवर्तनं उन्नयननीतयः च प्रत्यक्षतया परोक्षतया वा उद्यमानाम् संचालनं विकासं च प्रभावितं करिष्यन्ति।
संक्षेपेण, शान्क्सी डोङ्गलिंग् समूहस्य दिवालियापनं एकः जटिलः आर्थिकघटना अस्ति, या एयरएक्स्प्रेस् उद्योगस्य विकासात् भिन्ना अपि च सम्भाव्यतया सम्बद्धा च अस्ति अस्माभिः अस्मात् पाठं ज्ञातव्यं, उद्यमानाम् प्रचारः करणीयः यत् ते कालपरिवर्तनस्य अनुकूलतां प्राप्तुं स्थायिविकासं प्राप्तुं च।