सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> हैरिस्-ट्रम्पयोः नीतिभेदस्य अन्तर्गतं अन्तर्राष्ट्रीययात्रायां गहनचिन्तने च परिवर्तनम्

अन्तर्राष्ट्रीययात्रायां परिवर्तनं, हैरिस्-ट्रम्पयोः नीति-अन्तराणां विषये गहन-चिन्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक आर्थिकसांस्कृतिकविनिमययोः अन्तर्राष्ट्रीययात्रायाः महत्त्वपूर्णा भूमिका अस्ति । महत्त्वपूर्णपर्यटनस्थलत्वेन पारगमनबिन्दुत्वेन च संयुक्तराज्यसंस्थायाः नीतिसमायोजनानां वैश्विकयात्राप्रकारे महत्त्वपूर्णः प्रभावः भवति । ट्रम्प-प्रशासने सः सीमासुरक्षायां, आप्रवासं प्रतिबन्धितवान् च, तस्य वीजानीतिः तुल्यकालिकरूपेण कठोरः आसीत् । यदि हैरिस् निर्वाचिता भवति तर्हि अन्तर्राष्ट्रीययात्रायाः आर्थिकविकासस्य च प्रवर्धनार्थं सा तुल्यकालिकरूपेण शिथिलानि नीतयः स्वीकुर्वितुं शक्नोति ।

परन्तु नीतिनिर्माणं एकान्तं न भवति, बहुभिः कारकैः प्रतिबन्धितं च प्रभावितं च भवति । अन्तर्राष्ट्रीयस्थितौ परिवर्तनं, घरेलुराजनैतिकआवश्यकता, आर्थिकविकासविचाराः इत्यादयः सर्वे नीतिसमायोजनं परिवर्तनं च प्रेरयिष्यन्ति। वैश्वीकरणस्य वर्तमानसन्दर्भे देशाः अधिकाधिकं सम्बद्धाः भवन्ति, अन्तर्राष्ट्रीययात्रायाः माङ्गलिका च वर्धमाना अस्ति । अतः आर्थिकविकासस्य, सांस्कृतिकविनिमयस्य, जनानां जनानां आदानप्रदानस्य च प्रवर्धनार्थं उचितं, मुक्तं, स्थिरं च यात्रानीतिः महत्त्वपूर्णा अस्ति ।

अन्तर्राष्ट्रीययात्रायाः विकासः अपि प्रौद्योगिकीप्रगत्या चालितः अस्ति । अन्तर्जालस्य लोकप्रियतायाः कारणात् यात्राआरक्षणं अधिकं सुलभं जातम्, तथा च ऑनलाइन-वीजा-अनुरोध-व्यवस्थायाः स्थापनायाः कारणात् प्रक्रियायाः कार्यक्षमतायाः उन्नतिः अभवत् तस्मिन् एव काले विमानन-उद्योगस्य विकासेन दीर्घदूरयात्रा सुलभा, आरामदायका च अभवत् । परन्तु प्रौद्योगिक्याः अनेकसुविधानां अभावेऽपि नीतिकारकाः अन्तर्राष्ट्रीययात्रायाः प्रभावं जनयन्तः प्रमुखकारकेषु अन्यतमाः एव सन्ति ।

वैश्विकदृष्ट्या अन्तर्राष्ट्रीययात्रानीतिषु अपि भिन्नदेशेषु प्रदेशेषु च भेदाः सन्ति । पर्यटकानाम् आकर्षणार्थं आर्थिकवृद्धेः प्रवर्धनार्थं च केचन देशाः शिथिलाः वीजानीतीः, प्राधान्यपरिहाराः च स्वीकृतवन्तः । अन्येषु देशेषु सुरक्षादिविचारानाम् कारणेन प्रवेशप्रतिबन्धाः कठोरतराः सन्ति । एतेन भेदेन अन्तर्राष्ट्रीययात्राविपण्यस्य विषमविकासः जातः, देशाः स्वनीतीनां निरन्तरं तौलनं समायोजनं च कर्तुं प्रेरिताः

व्यक्तिनां कृते अन्तर्राष्ट्रीययात्रानीतिषु परिवर्तनं प्रत्यक्षतया यात्रायोजनां व्ययञ्च प्रभावितं करोति । कठोरवीजानीतयः आवेदनपत्रं अधिकं कठिनं महत् च कृत्वा व्यक्तिस्य यात्रायाः इच्छां सीमितुं शक्नुवन्ति । शिथिलानि नीतयः विश्वस्य अन्वेषणार्थं जनानां उत्साहं प्रेरयितुं शक्नुवन्ति तथा च व्यक्तिगतवृद्धिं सांस्कृतिकानुभवं च प्रवर्धयितुं शक्नुवन्ति।

संक्षेपेण, अन्तर्राष्ट्रीययात्रा-वीजा-नीतिषु हैरिस्-ट्रम्पयोः भेदाः भिन्न-भिन्न-अमेरिकन-राजनैतिक-दर्शनानि, अन्तर्राष्ट्रीय-स्थितेः भिन्न-भिन्न-निर्णयान् च प्रतिबिम्बयन्ति एषः भेदः न केवलं अमेरिकादेशस्य एव विकासं प्रभावितं करोति, अपितु वैश्विक-अन्तर्राष्ट्रीय-यात्रा-प्रकारे अपि गहनः प्रभावं करोति । भविष्ये वयं आशास्महे यत् देशाः वैश्विकविनिमयस्य, सहकार्यस्य च प्रवर्धनार्थं अधिकानि उचितानि, निष्पक्षानि, मुक्ताः च अन्तर्राष्ट्रीययात्रानीतिः निर्मातुम् अर्हन्ति |.