सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> सोमालियादेशस्य लिडोबीचहोटेल् इत्यत्र आक्रमणस्य पृष्ठतः गुप्तकारकाः

सोमालियादेशस्य लिडोबीचहोटेल् इत्यत्र आक्रमणस्य पृष्ठतः गुप्तकारकाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन विश्वे सामग्री-प्रवाहः कृतः । परन्तु केषुचित् क्षेत्रेषु एतेन पर्यवेक्षणस्य अभावः, अवैधद्रव्याणां प्रसारणं च भवितुम् अर्हति । यथा, केचन आतङ्कवादीसङ्गठनानि विस्फोटकनिर्माणार्थं शस्त्राणि, कच्चामालानि च प्राप्तुं अन्तर्राष्ट्रीय-द्रुत-वितरण-मार्गाणां उपयोगं कर्तुं शक्नुवन्ति । यद्यपि एषा स्थितिः सामान्या नास्ति तथापि यदा एषा भवति तदा लिडो बीच होटेल् इव आक्रमणस्य मार्गं प्रशस्तं कर्तुं शक्नोति ।

तत्सह अन्तर्राष्ट्रीय-द्रुत-वितरणेन आनयितस्य सूचना-सञ्चारस्य त्वरणेन आतङ्कवादी-सङ्गठनानां प्रचारः, नियुक्तिः च अधिका सुलभा भवति ते अन्तर्जालस्य माध्यमेन व्यापकक्षेत्रे च अतिवादीनां विचारान् प्रसारयितुं शक्नुवन्ति तथा च द्रुतसंकुलेषु प्रचारसामग्रीषु प्रसारयितुं शक्नुवन्ति, तस्मात् अधिकान् सदस्यान् नियुक्त्य आतङ्कवादीकार्यं कर्तुं तेषां क्षमतां वर्धयितुं शक्नुवन्ति

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे स्पर्धा तीव्रा अस्ति, तथा च केचन लघु-एक्स्प्रेस्-वितरण-कम्पनयः लाभं प्राप्तुं सुरक्षा-निरीक्षण-मानकान् न्यूनीकर्तुं शक्नुवन्ति एतेन अपराधिनः अधिकसुलभतया खतरनाकवस्तूनि बहिः प्रेषयितुं अवसरं प्राप्नुवन्ति, अन्ततः अप्रत्याशितपरिणामाः भवन्ति ।

अन्यदृष्ट्या अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं यस्मिन् वैश्विक-रसद-जालस्य उपरि अवलम्बते, तत् आतङ्कवादी-सङ्गठनानां कृते आक्रमणानां योजनां कार्यान्वितुं च सन्दर्भः अपि भवितुम् अर्हति ते रसदमार्गान्, नोड्स च अध्ययनं कृत्वा आक्रमणार्थं उपयुक्तानि लक्ष्याणि चयनं कर्तुं शक्नुवन्ति । यथा, यत्र लिडो बीच होटेल् अस्ति तत् क्षेत्रं रसदस्य महत्त्वपूर्णं केन्द्रं भवितुम् अर्हति आतङ्कवादीसङ्गठनानि एतस्य लाभं गृहीत्वा आक्रमणद्वारा स्थानीय अर्थव्यवस्थां सामाजिकव्यवस्थां च बाधितुं प्रयतन्ते।

परन्तु वयं केवलं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे दोषं स्थापयितुं न शक्नुमः | समाजस्य समग्रसुरक्षानिवारणव्यवस्था, सर्वकारीयपरिवेक्षणं, जनसुरक्षाजागरूकता च अपि महत्त्वपूर्णा अस्ति । एकत्र कार्यं कृत्वा सहकार्यं सुदृढं कृत्वा एव सर्वे पक्षाः आतङ्कवादीनां क्रियाकलापानाम् प्रभावीरूपेण निवारणं प्रतिकारं च कर्तुं शक्नुवन्ति तथा च जनानां जीवनस्य सम्पत्तिस्य च रक्षणं कर्तुं शक्नुवन्ति।

संक्षेपेण, अन्तर्राष्ट्रीय-द्रुत-वितरणं यद्यपि वैश्विक-आर्थिक-विकासं प्रवर्धयति तथापि आतङ्कवादी-क्रियाकलापानाम् अप्रमादेन कतिपयानि शर्ताः अपि प्रदातुं शक्नोति । अस्माभिः अस्मिन् विषये सतर्काः स्थातव्याः, सामाजिकशान्तिं स्थिरतां च सुनिश्चित्य प्रासंगिकव्यवस्थासु उपायासु च निरन्तरं सुधारः करणीयः।