सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> बजटसुधारस्य सीमापारस्य रसदस्य च गुप्तः कडिः

बजटसुधारस्य सीमापारस्य रसदस्य च मध्ये गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शून्य-आधारित-बजट-सुधारः संसाधनानाम् तर्कसंगत-विनियोगस्य, लाभस्य अधिकतमीकरणस्य च उपरि बलं ददाति । अस्याः अवधारणायाः मार्गदर्शनेन आधारभूतसंरचनानिर्माणे सर्वकारस्य निवेशनिर्णयाः अधिकवैज्ञानिकाः सटीकाः च भवन्ति । आधुनिकबन्दरगाहाः, कुशलाः रसदनिकुञ्जाः इत्यादयः उत्तमाः आधारभूतसंरचनाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासाय महत्त्वपूर्णाः सन्ति ।

बन्दरगाहान् उदाहरणरूपेण गृहीत्वा शून्य-आधारित-बजट-निर्धारणेन बन्दरगाहानां बुद्धिमान् उन्नयन-विस्तारेषु अधिकानि धनराशिः निवेशयितुं प्रेरयितुं शक्यते । उन्नतबन्दरगाहसुविधाः मालवाहनस्य अवरोहणस्य च कार्यक्षमतां सुधारयितुम्, अन्तर्राष्ट्रीय-द्रुत-वितरणस्य परिवहनसमयं न्यूनीकर्तुं, रसद-व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति तस्मिन् एव काले रसदनिकुञ्जानां अनुकूलनेन संसाधनानाम् एकीकरणं कृत्वा एकस्थानसेवाः प्राप्तुं शक्यन्ते, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य वितरणदक्षतायां सेवागुणवत्तायां च अधिकं सुधारः भवति

अपरपक्षे शून्य-आधारित-बजट-सुधारस्य नीतिनिर्माणे कार्यान्वयने च गहनः प्रभावः अभवत् । यदा सर्वकारः सीमापारं ई-वाणिज्यस्य विकासाय समर्थनार्थं नीतयः निर्माति तदा धनस्य उपयोगस्य प्रभावशीलतायाः लक्ष्यसाधने च अधिकं ध्यानं दास्यति। अस्य अर्थः भवितुम् अर्हति यत् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां कृते कर-प्रोत्साहनं अधिकं सटीकं भवति तथा च सीमापार-रसद-चैनल-निर्माणे निवेशः अधिकं केन्द्रितः भवति |.

तदतिरिक्तं शून्याधारितबजटसुधारः अन्तर्राष्ट्रीयव्यापारस्य प्रतिमानं अपि प्रभावितं करिष्यति। संसाधनानाम् इष्टतमविनियोगेन घरेलु औद्योगिकसंरचनायाः समायोजनं भवितुं शक्नोति, उच्चवृद्धमूल्यं येषां केचन उद्योगाः अधिकं समर्थनं विकासं च प्राप्नुयुः एतेषां उद्योगानां उत्पादेषु प्रायः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सेवा-गुणवत्तायाः गतिस्य च अधिका आवश्यकता भवति, अतः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य निरन्तर-नवीनीकरणं सुधारं च प्रवर्धयति

संक्षेपेण, यद्यपि शून्य-आधारित-बजट-सुधारः मुख्यतया वित्तीयक्षेत्रे भूमिकां निर्वहति इति भासते तथापि एतेन प्रवर्तमानाः परिवर्तनानां श्रृङ्खला भृङ्ग-प्रभावः इव सन्ति, येन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय नूतनाः अवसराः, आव्हानानि च सृज्यन्ते |.