सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य सम्भाव्यं एकीकरणं न्यून-उच्चतायाः आर्थिकगठबन्धनस्य च

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य सम्भाव्यं एकीकरणं न्यून-उच्चतायाः आर्थिकगठबन्धनस्य च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासः कुशल-रसद-जालस्य उन्नत-परिवहन-प्रौद्योगिक्याः च उपरि निर्भरः अस्ति । अस्मिन् विमानयानस्य महत्त्वपूर्णः कडिः अपि अन्तर्भवति । चीन-निम्न-उच्चता-आर्थिक-गठबन्धनस्य स्थापनायाः उद्देश्यं सामान्य-विमान-अन्यक्षेत्रेषु सहितं न्यून-उच्च-क्षेत्रे आर्थिक-विकासं प्रवर्तयितुं वर्तते अल्पदूरपरिवहनस्य आपत्कालीन-उद्धारस्य च विषये सामान्यविमाननस्य अद्वितीयाः लाभाः सन्ति । यदा सामान्यविमाननस्य विकासः अन्तर्राष्ट्रीय-द्रुत-वितरणस्य माङ्गल्या सह संयोजितः भवति तदा अन्तर्राष्ट्रीय-द्रुत-वितरण-विधौ नूतनानि परिवर्तनानि आनेतुं शक्नोति

यथा, सामान्यविमाननस्य लचीलतायाः वेगस्य च लाभं गृहीत्वा विशिष्टक्षेत्रे द्रुततरं द्रुतवितरणं सक्षमं कर्तुं शक्यते । विशेषतः केषुचित् दूरस्थेषु क्षेत्रेषु अथवा असुविधाजनकपरिवहनयुक्तेषु क्षेत्रेषु सामान्यविमानयानं पारम्परिकपरिवहनपद्धतीनां दोषाणां पूर्तिं कर्तुं शक्नोति तथा च अन्तर्राष्ट्रीयद्रुतवितरणस्य सेवाकवरेजं समयसापेक्षतां च सुधारयितुं शक्नोति।

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासेन रसद-सुविधानां, आधारभूत-संरचनानां च अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति । चीनस्य न्यून-उच्चतायाः आर्थिकगठबन्धनस्य विकासेन तत्सम्बद्धानां आधारभूतसंरचनानां निर्माणं सुधारणं च भवितुम् अर्हति । यथा, सामान्यविमानयानस्य उड्डयन-अवरोहणयोः उपयुक्तानि अधिकानि विमानस्थानकानि, तत्सम्बद्धानि सुविधानि च निर्माय न केवलं सामान्यविमाननस्य विकासाय लाभं प्राप्स्यति, अपितु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगाय अधिकसुलभ-परिवहन-स्थितयः अपि प्रदास्यन्ति |.

तदतिरिक्तं प्रौद्योगिकी-नवाचारस्य दृष्ट्या अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः पार्सल्-निरीक्षण-निरीक्षण-प्रौद्योगिक्याः उन्नयनार्थं प्रतिबद्धः अस्ति निम्न-उच्चता-आर्थिक-गठबन्धनस्य विकासेन विमानसञ्चार-प्रौद्योगिकी, नौकायान-प्रौद्योगिकी इत्यादिषु सम्बन्धितक्षेत्रेषु प्रौद्योगिकी-नवीनीकरणं प्रवर्धयितुं शक्यते परिवहनस्य सुरक्षायां सटीकतायां च अधिकं सुधारं कर्तुं एताः प्रौद्योगिकी-प्रगतयः अन्तर्राष्ट्रीय-द्रुत-वितरण-प्रक्रियायां प्रयोक्तुं शक्यन्ते ।

आर्थिकविकासस्य स्थूलस्तरात् अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः वैश्विक-आर्थिक-आदान-प्रदानस्य, सहकार्यस्य च प्रवर्धने प्रमुखा भूमिकां निर्वहति चीनस्य निम्न-उच्चतायाः आर्थिकगठबन्धनस्य स्थापना अपि चीनस्य कृते आर्थिकसंरचनायाः परिवर्तनं उन्नयनं च प्रवर्धयितुं नूतनानां आर्थिकवृद्धिबिन्दूनां संवर्धनार्थं च महत्त्वपूर्णः उपायः अस्ति द्वयोः समन्वितः विकासः चीनस्य अर्थव्यवस्थायाः निरन्तरवृद्धौ नूतनं गतिं प्रविशति इति अपेक्षा अस्ति।

संक्षेपेण यद्यपि अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः चीन-निम्न-उच्चता-आर्थिक-गठबन्धनं च उपरिष्टात् भिन्नक्षेत्रेषु अन्तर्गतं दृश्यते तथापि गहनतरस्तरस्य परस्परप्रचारस्य अनेके सम्भाव्य-चतुष्पथाः सम्भावनाश्च सन्ति उचितनियोजनेन समन्वितविकासेन च साधारणविकासलक्ष्याणि प्राप्तुं सामाजिका आर्थिकप्रगतेः च अधिकं योगदानं दातुं अपेक्षितम्।