समाचारं
समाचारं
Home> उद्योगसमाचारः> अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य उदयमान-प्रौद्योगिकी-उत्पादानाम् एकीकरणस्य मार्गः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा, बृहत् आँकडानां उपयोगेन एक्स्प्रेस् कम्पनीः अधिकसटीकरूपेण विपण्यमाङ्गस्य पूर्वानुमानं कर्तुं शक्नुवन्ति तथा च संसाधनविनियोगस्य अनुकूलनं कर्तुं शक्नुवन्ति । विशाललेनदेनदत्तांशस्य उपयोक्तृव्यवहारदत्तांशस्य च विश्लेषणं कृत्वा, एक्स्प्रेस्वितरणकम्पनयः पूर्वमेव जनशक्तिं सामग्रीसंसाधनं च आवंटयितुं शक्नुवन्ति येन शिखरएक्सप्रेस् अवधिषु कुशलसञ्चालनं सुनिश्चितं भवति तस्मिन् एव काले, बृहत्-दत्तांशः एक्स्प्रेस्-वितरण-कम्पनीनां सम्भाव्य-जोखिमानां समस्यानां च पहिचाने अपि सहायकः भवितुम् अर्हति, यथा एक्स्प्रेस्-वितरण-हानिः, विलम्बः च, तेषां समाधानार्थं समये एव उपायान् कर्तुं च शक्नोति
अन्तर्राष्ट्रीय द्रुतप्रसवस्य कृत्रिमबुद्धेः प्रयोगः न्यूनीकर्तुं न शक्यते । बुद्धिमान् रोबोट्-इत्येतत् द्रुतगोदामेषु मालस्य क्रमणं परिवहनं च कर्तुं शक्यते, येन कार्यदक्षतायां महती उन्नतिः भवति, हस्तदोषाः न्यूनीभवन्ति च । तदतिरिक्तं कृत्रिमबुद्ध्या आधारितं बुद्धिमान् ग्राहकसेवाप्रणाली उपयोक्तृप्रश्नानां प्रश्नानां च शीघ्रं समीचीनतया च उत्तरं दातुं शक्नोति, येन उपयोक्तृसन्तुष्टिः सुधरति
यदा रसदनिरीक्षणस्य विषयः आगच्छति तदा IoT प्रौद्योगिकी महत्त्वपूर्णां भूमिकां निर्वहति । संकुलयोः संवेदकान् स्थापयित्वा द्रुतवितरणकम्पनयः उपयोक्तारश्च परिवहनकाले संकुलस्य सुरक्षां गुणवत्तां च सुनिश्चित्य संकुलस्य स्थानं, तापमानं, आर्द्रता इत्यादीनि सूचनानि वास्तविकसमये प्राप्तुं शक्नुवन्ति तस्मिन् एव काले IoT प्रौद्योगिकी परिवहनवाहनानां उपकरणानां च दूरस्थनिरीक्षणं प्रबन्धनं च साकारं कर्तुं शक्नोति, येन सम्पूर्णस्य रसदव्यवस्थायाः परिचालनस्थिरतायां सुधारः भवति
परन्तु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य, उदयमान-प्रौद्योगिकी-उत्पादानाम् एकीकरणं सुचारुरूपेण न प्रचलति । प्रौद्योगिक्याः अनुप्रयोगाय महतीं पूंजीनिवेशस्य आवश्यकता भवति, यत् केषाञ्चन लघु-एक्सप्रेस्-वितरण-कम्पनीनां कृते महती आव्हाना अस्ति । तदतिरिक्तं दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च महत्त्वपूर्णाः विषयाः सन्ति । यथा यथा द्रुतवितरण-उद्योगस्य डिजिटाइजेशनं वर्धते तथा तथा उपयोक्तृदत्तांशस्य बृहत् परिमाणं संग्रह्य संगृहीतं भवति यदि एतत् दत्तांशं लीकं भवति अथवा दुरुपयोगः भवति तर्हि उपयोक्तृभ्यः गम्भीरं हानिः भविष्यति ।
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य, उदयमान-प्रौद्योगिकी-उत्पादानाम् च उत्तम-एकीकरणं प्रवर्तयितुं सर्वकाराणां उद्यमानाञ्च एकत्र कार्यं कर्तुं आवश्यकता वर्तते । प्रौद्योगिकी-नवाचारं कर्तुं द्रुत-वितरण-कम्पनीनां मार्गदर्शनाय, समर्थनाय च सर्वकारः प्रासंगिकनीति-विनियम-प्रवर्तनं कर्तुं शक्नोति । तस्मिन् एव काले वयं उपयोक्तृणां वैधाधिकारस्य हितस्य च रक्षणार्थं दत्तांशसुरक्षायाः गोपनीयतासंरक्षणस्य च पर्यवेक्षणं सुदृढं करिष्यामः । एक्स्प्रेस् डिलिवरी कम्पनीभिः प्रौद्योगिकीसंशोधनविकासयोः निवेशः वर्धयितव्यः, उच्चगुणवत्तायुक्तानां तकनीकीप्रतिभानां संवर्धनं प्रवर्तनं च करणीयम्, स्वस्य तकनीकीशक्तिः च वर्धनीया।
संक्षेपेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य उदयमान-प्रौद्योगिकी-उत्पादानाम् एकीकरणं भविष्यस्य विकासस्य अपरिहार्य-प्रवृत्तिः अस्ति । विज्ञानस्य प्रौद्योगिक्याः च शक्तिः पूर्णतया उपयुज्य, सेवासु निरन्तरं नवीनतां कृत्वा सुधारं कृत्वा एव अन्तर्राष्ट्रीयः एक्स्प्रेस्-वितरण-उद्योगः भयंकर-बाजार-प्रतिस्पर्धायां अजेयः एव तिष्ठति, वैश्विक-अर्थव्यवस्थायाः विकासे अधिकं योगदानं दातुं च शक्नोति |.