समाचारं
समाचारं
Home> उद्योगसमाचारः> कोरियायाः अर्धचालकनिर्यातः चीनीयबाजारः च अन्तर्राष्ट्रीयरसदस्य सम्भाव्यप्रवर्धनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वस्य बृहत्तमेषु उपभोक्तृविपण्येषु अन्यतमः इति नाम्ना चीनदेशस्य अर्धचालकानाम् आग्रहः निरन्तरं वर्धते । दक्षिणकोरियादेशस्य चीनदेशं प्रति अर्धचालकउत्पादानाम् निर्यातस्य वृद्ध्या मालवाहनपरिवहनमात्रायां वृद्धिः अनिवार्यतया भविष्यति। एतेन निःसंदेहं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य, रसद-उद्योगस्य च अधिकाः व्यापार-अवकाशाः सृज्यन्ते ।
परिवहनपद्धतीनां दृष्ट्या अर्धचालकउत्पादाः प्रायः उच्चमूल्यं परिवहनस्य परिस्थितौ कठोरआवश्यकता च इति कारणेन वायुयानं प्राधान्यं ददति अन्तर्राष्ट्रीयवायुद्रुतसेवानां माङ्गल्यं अधिकं वर्धयिष्यति इति तात्पर्यम् । विमानसेवानां तथा द्रुतवितरणकम्पनीनां ग्राहकानाम् समयसापेक्षतायाः सुरक्षायाश्च आवश्यकतानां पूर्तये परिवहनदक्षतायां सेवागुणवत्तायां च निरन्तरं सुधारस्य आवश्यकता वर्तते।
तस्मिन् एव काले परिवहनकाले अर्धचालक-उत्पादानाम् गुणवत्तां स्थिरतां च सुनिश्चित्य पैकेजिंग्-गोदाम-स्थितीनां कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति व्यावसायिकतापनियन्त्रणसाधनं, आघात-प्रूफ-पैकेजिंग्, उन्नतगोदाम-प्रबन्धन-प्रणाल्याः च अनिवार्यः कडिः अभवत् । एतेन न केवलं सम्बन्धितप्रौद्योगिकीनां उपकरणानां च अनुसन्धानं विकासं च अनुप्रयोगं च प्रवर्तते, अपितु रसदकम्पनीनां कृते व्ययस्य दबावः अपि भवति ।
रसद-आपूर्ति-शृङ्खलायाः दृष्ट्या चीन-देशं प्रति कोरिया-देशस्य अर्धचालक-निर्यातस्य वृद्ध्यर्थं कुशलस्य समन्वितस्य च आपूर्ति-शृङ्खला-व्यवस्थायाः आवश्यकता वर्तते । अस्मिन् कच्चामालस्य क्रयणं, उत्पादनं तथा प्रसंस्करणं, परिवहनं वितरणं च, ग्राहकानाम् अन्तिमवितरणं यावत् सम्पूर्णं प्रक्रियाप्रबन्धनं समावेशितम् अस्ति । विभिन्नलिङ्कानां मध्ये सूचनासाझेदारी, सहकार्यं च इन्वेण्ट्री-पश्चात्तापं न्यूनीकर्तुं, परिवहनव्ययस्य न्यूनीकरणाय, समग्र-आपूर्ति-शृङ्खलायाः प्रतिक्रियाशीलतां च सुधारयितुम् महत्त्वपूर्णम् अस्ति
तदतिरिक्तं सीमापार-ई-वाणिज्यस्य उदयेन कोरिया-देशस्य अर्धचालक-उत्पादानाम् चीन-विपण्ये प्रवेशाय नूतनाः मार्गाः अपि प्रदत्ताः सन्ति । उपभोक्तारः ई-वाणिज्य-मञ्चानां माध्यमेन दक्षिणकोरियातः अर्धचालक-उत्पादानाम् अधिकसुविधापूर्वकं क्रेतुं शक्नुवन्ति, येन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः ई-वाणिज्य-मञ्चैः सह सहकार्यं सुदृढं कर्तुं, वितरण-सेवानां अनुकूलनं कर्तुं, अधिक-लचील-रसद-समाधानं च प्रदातुं प्रेरिताः सन्ति
परन्तु व्यापारसंरक्षणवादस्य उदयेन अन्तर्राष्ट्रीयराजनैतिकस्थितेः अस्थिरतायाः च कारणेन दक्षिणकोरियादेशस्य चीनदेशं प्रति अर्धचालकनिर्यातः अपि कतिपयानां आव्हानानां सामनां कुर्वन् अस्ति व्यापारघर्षणं, शुल्कसमायोजनं, प्रौद्योगिकीनाकाबन्दी च इत्यादयः कारकाः निर्यातस्य परिमाणं, रसदस्य परिवहनस्य च स्थिरतां च प्रभावितं कर्तुं शक्नुवन्ति एतादृशेषु परिस्थितिषु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीषु सशक्ततर-जोखिम-प्रतिक्रिया-क्षमतानां आवश्यकता वर्तते, परिवहन-मार्गाणां सेवा-रणनीतीनां च लचीलेन समायोजनं च आवश्यकम् अस्ति
सामान्यतया दक्षिणकोरियादेशस्य चीनदेशं प्रति अर्धचालकनिर्यातस्य विकासप्रवृत्तिः अन्तर्राष्ट्रीयएक्सप्रेस्वितरणउद्योगाय अवसरान् चुनौतीं च द्वयमपि प्रस्तुतं करोति। केवलं सेवास्तरस्य निरन्तरं नवीनतां कृत्वा सुधारं कृत्वा एव व्यक्तवितरणकम्पनयः अस्मिन् क्षेत्रे प्रतिस्पर्धात्मकं लाभं प्राप्तुं स्थायिविकासं च प्राप्तुं शक्नुवन्ति।