समाचारं
समाचारं
Home> Industry News> पेरिस ओलम्पिकं वैश्विकविलासितावस्तूनाम् विपण्यां परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकं ध्यानं आकर्षयति इति क्रीडाकार्यक्रमत्वेन ओलम्पिकक्रीडा असंख्यं ध्यानं संसाधनं च आकर्षयति । अनेके ब्राण्ड्-संस्थाः स्वस्य ब्राण्ड्-प्रतिबिम्बं लोकप्रियतां च वर्धयितुं प्रायोजकाः भवितुम् स्पर्धां कुर्वन्ति । परन्तु विलासितावस्तूनाम् उद्योगस्य कृते स्थितिः तावत् आशावादी नास्ति ।
विलासिताविपण्यं उच्चस्तरीयस्य, दुर्लभतायाः, अनन्यतायाः च प्रतिबिम्बेन उपभोक्तृन् सर्वदा आकर्षितवान् अस्ति । परन्तु पेरिस् ओलम्पिकक्रीडायाः समये उपभोक्तृणां ध्यानं स्थानान्तरितम् इव आसीत् । ते क्रीडाकार्यक्रमेषु एव अधिकं ध्यानं ददति, तत्सम्बद्धेषु व्यावहारिकपदार्थेषु सेवासु च अधिकं ध्यानं ददति, विलासिनीवस्तूनाम् आग्रहः तु न्यूनीकृतः अस्ति
तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य अपि अस्मिन् सन्दर्भे महत्त्वपूर्णा भूमिका अस्ति । कुशलाः द्रुतवितरणसेवाः विविधवस्तूनि शीघ्रं प्रचलन्ति, परन्तु विलासपूर्णवस्तूनाम् कृते तेषां मूल्यं प्रायः न केवलं उत्पादे एव, अपितु क्रयणप्रक्रियायाः अनुभवे सेवासु च निहितं भवति द्रुतप्रसवः अस्य अद्वितीयस्य अनुभवस्य न्यूनीकरणं कर्तुं शक्नोति।
तस्मिन् एव काले वैश्विक-आर्थिक-स्थितेः अस्थिरतायाः प्रभावः विलास-वस्तूनाम् विपण्यां अपि अभवत् । यथा यथा आर्थिका अनिश्चितता वर्धते तथा तथा उपभोक्तारः स्वस्य उपभोगे अधिकं सावधानाः भवन्ति, आवश्यकवस्तूनि, व्यय-प्रभावी-उत्पादाः च चयनं कर्तुं रोचन्ते, विलासिनीवस्तूनाम् क्रयणं न्यूनीकरोति
संक्षेपेण वक्तुं शक्यते यत् पेरिस-ओलम्पिक-क्रीडायाः समये वैश्विक-विलासिता-वस्तूनाम् विपण्यं क्षीणं जातम्, यत् कारक-संयोजनस्य परिणामः आसीत् । एतेन विलासितावस्तूनाम् उद्योगस्य भविष्यविकासाय नूतनानि आव्हानानि चिन्तनं च उत्पद्यन्ते ।
भविष्ये विलासितावस्तूनाम् उद्योगस्य परिवर्तनशीलविपण्यवातावरणस्य उपभोक्तृणां आवश्यकतानां च अनुकूलतायै स्वस्य स्थितिनिर्धारणस्य विपणनरणनीतयः च पुनः परीक्षणस्य आवश्यकता वर्तते। उत्पादस्य गुणवत्तायां विशिष्टतायां च ध्यानं दत्त्वा उपभोक्तृणां अनुभवस्य भावनात्मकानां आवश्यकतानां च विषये अपि अधिकं ध्यानं दातव्यम्। एवं एव वयं तीव्रविपण्यस्पर्धायां दुर्जेयः एव तिष्ठितुं शक्नुमः।