सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> हैरिस् आर्थिकनीतेः अन्तर्राष्ट्रीयरसदस्य च अन्तर्निहितः कडिः

आर्थिकनीतेः अन्तर्राष्ट्रीयरसदस्य च मध्ये हैरिस् इत्यस्य अन्तर्निहितः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-द्रुत-वितरणं आधुनिक-रसदस्य महत्त्वपूर्णः भागः अस्ति, तस्य कुशल-सञ्चालनं च वैश्विक-अर्थव्यवस्थायाः विकासे प्रमुखां भूमिकां निर्वहति । वैश्वीकरणस्य सन्दर्भे मालस्य द्रुतप्रसारणं अन्तर्राष्ट्रीयद्रुतसेवासु अवलम्बते ।

हैरिस् अधिकव्ययशक्तियुक्तस्य मध्यमवर्गस्य निर्माणार्थं प्रतिबद्धः अस्ति अस्य लक्ष्यस्य साकारीकरणाय स्थिरं आर्थिकवातावरणं, उत्तमं विपण्यसञ्चारं च आवश्यकम् अस्ति । अन्तर्राष्ट्रीय द्रुतवितरणं मालस्य वितरणं त्वरितुं शक्नोति तथा च उपभोक्तृमागधां पूरयितुं शक्नोति, तस्मात् उपभोगं उत्तेजितुं शक्नोति तथा च मध्यमवर्गस्य उपभोगशक्तिं परोक्षरूपेण प्रवर्धयितुं शक्नोति।

करनीतेः दृष्ट्या अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः अपि प्रभावितः अस्ति । उचितकरनीतयः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां विकासं प्रवर्धयितुं, परिचालन-व्ययस्य न्यूनीकरणं, सेवा-गुणवत्ता च सुधारं कर्तुं शक्नुवन्ति । प्रत्युत अनुचितकरनीतयः उद्योगविकासं प्रतिबन्धयितुं शक्नुवन्ति ।

आवासनीतेः दृष्ट्या अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासस्य अपि निश्चितः प्रभावः भवितुम् अर्हति । यथा यथा यथा नगराणां विकासः भवति तथा जनसंख्याः गच्छन्ति तथा तथा आवासस्य आवश्यकताः निरन्तरं परिवर्तन्ते । अन्तर्राष्ट्रीय द्रुतवितरणस्य सुविधा दूरस्थकार्यस्य जीवनशैल्याः च विकासाय समर्थनं कर्तुं शक्नोति तथा च नगरीयगृहस्य दबावं न्यूनीकर्तुं शक्नोति।

कल्याणकारीनीतीनां अन्तर्राष्ट्रीय-द्रुत-वितरण-उद्योगेन सह अपि सम्भाव्य-सम्बन्धः अस्ति । सद्कल्याणनीतीः श्रमिकाणां अधिकारानां हितानाञ्च रक्षणं कर्तुं शक्नुवन्ति, कर्मचारिणां कार्योत्साहं सन्तुष्टिं च सुधारयितुं शक्नुवन्ति, तया च अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य सेवा-गुणवत्तायां कार्यक्षमतायां च सुधारं कर्तुं शक्नुवन्ति

संक्षेपेण यद्यपि हैरिस् इत्यस्य आर्थिकनीतयः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः च उपरिष्टात् भिन्नक्षेत्रेषु एव दृश्यन्ते तथापि ते गभीरस्तरस्य परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति आर्थिकविकासस्य सामाजिकप्रगतेः च उत्तमप्रवर्धनार्थं एतेषां सम्बन्धानां गहनतया अध्ययनं कर्तव्यम्।