समाचारं
समाचारं
Home> उद्योगसमाचारः> सुश्री झाओ इत्यस्याः Gree एयर कण्डिशनरप्रतिस्थापनविवादः वैश्विकसेवाघटना च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य प्रक्रिया त्वरिता भवति, सेवा-उद्योगः च नूतनानां आव्हानानां अवसरानां च सम्मुखीभवति । अन्तर्राष्ट्रीय द्रुतवितरणं उदाहरणरूपेण गृह्यताम् सीमापारव्यापारस्य सेवानां च महत्त्वपूर्णसमर्थनरूपेण तस्य कुशलं सुविधाजनकं च परिचालनप्रतिरूपं व्यावसायिकपरिदृश्यं बहुधा परिवर्तयति। तथापि सेवागुणवत्तायाः अखण्डतायाः च विषयाः सर्वदा प्रमुखाः भवन्ति । यथा झाओमहोदयायाः प्रकरणे अपि व्यापारी प्रतिस्थापनस्य प्रतिज्ञां पूरयितुं असफलः अभवत् एतेन विश्वासस्य उल्लङ्घनेन उपभोक्तृणां अधिकारस्य विश्वासस्य च गम्भीरं क्षतिः अभवत् ।
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अपि एतादृशी एव स्थितिः वर्तते । व्यावसायिकमात्रायाः अनुसरणं कर्तुं केचन द्रुतवितरणकम्पनयः स्वसेवाप्रतिज्ञां अतिशयोक्तिं कर्तुं शक्नुवन्ति, परन्तु वास्तविकसञ्चालनेषु ते अपेक्षितफलं प्राप्तुं असफलाः भवन्ति एतेन न केवलं उपभोक्तृ-अनुभवः प्रभावितः भवति, अपितु उद्योगस्य स्वस्थविकासः अपि बाधितः भवति । यथा, प्रतिज्ञातं द्रुतप्रसवः साकारं न भवति, नष्टं वा क्षतिग्रस्तं वा संकुलम् इत्यादीनि समस्याः काले काले भवन्ति ।
अन्तर्राष्ट्रीय द्रुतवितरणस्य क्षेत्रे सेवागुणवत्तां सुधारयितुम् अनेकपक्षेभ्यः प्रयत्नस्य आवश्यकता भवति । एकतः उद्यमानाम् आन्तरिकप्रबन्धनं सुदृढं करणीयम्, सेवानां सटीकता, समयसापेक्षता च सुनिश्चित्य सम्पूर्णगुणवत्तानियन्त्रणव्यवस्थां स्थापनीयम् । अपरपक्षे उद्योगे आत्म-अनुशासनं सुदृढं कर्तुं, मानकीकृतसेवामानकानां निर्माणं कर्तुं, उल्लङ्घनानां भृशं दमनं कर्तुं च आवश्यकता वर्तते । एवं एव वयं उपभोक्तृणां विश्वासं जित्वा स्थायिविकासं प्राप्तुं शक्नुमः।
झाओ-महोदयायाः प्रकरणेन इदमपि स्मरणं भवति यत् उपभोक्तृभिः व्यापारिणां विविधप्रतिज्ञानां सम्मुखे सतर्काः भवितव्याः, प्रासंगिकपदानि सावधानीपूर्वकं पठितव्याः, अवगन्तुं च, स्वस्य वैध-अधिकारस्य हितस्य च रक्षणं करणीयम् |. तत्सह, सर्वकारीयविभागैः पर्यवेक्षणं सुदृढं कर्तव्यं, विपण्यव्यवस्थायाः मानकीकरणं करणीयम्, उपभोक्तृणां कृते निष्पक्षं ईमानदारं च उपभोगवातावरणं निर्मातव्यम्।
संक्षेपेण वक्तुं शक्यते यत्, भवेत् तत् ग्री-वातानुकूलकानाम् प्रतिस्थापनविवादः अथवा अन्तर्राष्ट्रीय-एक्स्प्रेस्-उद्योगे सेवा-समस्याः, अस्माभिः बहुकोणात् चिन्तयित्वा समाधानं करणीयम् |. एवं एव व्यापारसमाजस्य प्रचारः अधिकनिष्पक्षः, इमान्दारः, कुशलः च दिशि भवितुं शक्यते।