समाचारं
समाचारं
Home> Industry News> शान्क्सी इस्पातकम्पनीनां दिवालियापनस्य अन्तर्राष्ट्रीयएक्सप्रेस्वितरणस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय द्रुतवितरणं वैश्विकव्यापारे महत्त्वपूर्णः कडिः अस्ति, तस्य विकासप्रवृत्तिः च विभिन्नदेशानां अर्थव्यवस्थां प्रत्यक्षतया प्रभावितं करोति । अन्तिमेषु वर्षेषु ई-वाणिज्य-उद्योगस्य प्रबल-विकासेन सह अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य मात्रायां विस्फोटक-वृद्धिः अभवत् । परन्तु अस्याः समृद्धिप्रतीतस्य पृष्ठतः बहवः समस्याः अपि निगूढाः सन्ति ।
यथा - द्रुतप्रसवस्य समये समये समये हानिः विलम्बः च भवति । एतेन न केवलं उपभोक्तृणां शॉपिङ्ग् अनुभवः प्रभावितः भवति, अपितु उद्यमानाम् महती आर्थिकहानिः अपि भवति । एतासां समस्यानां समाधानार्थं अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनयः प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं वर्धितवन्तः येन रसद-वितरणस्य कार्यक्षमतायाः सटीकतायाश्च उन्नयनं भवति
तस्मिन् एव काले शान्क्सी डोङ्गलिंग् समूहस्य दिवालियापनेन अपि अस्माकं गहनं चिन्तनं कृतम् अस्ति। पूर्वोद्योगविशालकायत्वेन डोङ्गलिंगसमूहः क्रमेण विपण्यप्रतिस्पर्धायां स्वस्य लाभं त्यक्त्वा अन्ततः दिवालियापनं कृतवान् । अस्य अनेकानि कारणानि सन्ति । एकतः विपण्यमागधायां परिवर्तनेन इस्पातस्य उत्पादानाम् अतिआपूर्तिः, मूल्येषु च पतनं जातम्, अपरतः कम्पनीयाः स्वस्य दुर्बलप्रबन्धनं, रणनीतिकदोषाः च दिवालियापनस्य महत्त्वपूर्णकारणानि सन्ति
अतः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य डोङ्गलिंग-समूहस्य दिवालियापनस्य च मध्ये किं सम्बन्धः अस्ति ? प्रथमं, आपूर्तिशृङ्खलायाः दृष्ट्या डोङ्गलिंग् समूहस्य कच्चामालस्य क्रयणं उत्पादविक्रयणं च रसदस्य परिवहनस्य च अविभाज्यम् अस्ति रसद-उद्योगस्य महत्त्वपूर्णभागत्वेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य सेवा-गुणवत्ता, दक्षता च डोङ्गलिंग-समूहस्य परिचालन-व्ययस्य, विपण्य-प्रतिस्पर्धायाः च प्रत्यक्षतया प्रभावं करोति यदि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-सेवा अस्थिरः भवति, यस्य परिणामेण कच्चामालस्य आपूर्तिः अथवा असामयिक-उत्पाद-वितरणं विलम्बः भवति, तर्हि कम्पनीयाः उत्पादन-विक्रय-योजनासु गम्भीररूपेण प्रभावः भविष्यति, येन कम्पनीयाः लाभप्रदता प्रभाविता भविष्यति
द्वितीयं, विपण्यवातावरणस्य दृष्ट्या अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे तीव्र-प्रतिस्पर्धायाः अपि डोङ्गलिंग-समूहे परोक्ष-प्रभावः अभवत् यथा यथा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-विपण्यस्य विस्तारः भवति तथा तथा अधिकाधिकाः कम्पनयः अस्मिन् क्षेत्रे प्रवहन्ति, स्पर्धा च अधिकाधिकं तीव्रा भवति विपण्यभागस्य स्पर्धां कर्तुं एक्स्प्रेस् डिलिवरी कम्पनीभिः मूल्यानि न्यूनीकृत्य सेवायाः गुणवत्तायां सुधारः कृतः । एतेन रसदव्ययः न्यूनीकरोति, यस्य प्रभावः पारम्परिकनिर्माणकम्पनीनां व्ययसंरचनायां भवति । मुख्यतया इस्पातनिर्माणे संलग्नस्य कम्पनीरूपेण डोङ्गलिंगसमूहः कच्चामालस्य मूल्येषु वर्धमानस्य उत्पादमूल्यानां पतनेन च द्वयदबावस्य सामनां कुर्वन् अस्ति रसदव्ययस्य न्यूनतायाः कारणात् निःसंदेहं तस्य लाभप्रदतां अधिकं निपीडितवती अस्ति।
तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः वैश्विक-अर्थव्यवस्थायाः परिवर्तनशील-प्रवृत्तिः अपि प्रतिबिम्बयति । उदयमानानाम् अर्थव्यवस्थानां उदयेन वैश्विक औद्योगिकसंरचनायाः समायोजनेन च अन्तर्राष्ट्रीयव्यापारप्रकारे प्रमुखाः परिवर्तनाः अभवन् । डोङ्गलिंग् समूहः कालान्तरे अस्य परिवर्तनस्य अनुकूलतां प्राप्तुं स्वस्य विकासरणनीतिं समायोजयितुं च असफलः अभवत्, अतः क्रमेण विपण्यप्रतियोगितायां पश्चात् पतितः ।
संक्षेपेण अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासस्य डोङ्गलिंग्-समूहस्य दिवालियापनस्य च मध्ये जटिलः सम्बन्धः अस्ति । एषः प्रकरणः अस्मान् स्मारयति यत् वैश्वीकरणे आर्थिकवातावरणे कम्पनीभिः विपण्यपरिवर्तनेषु निकटतया ध्यानं दातव्यं तथा च स्वस्य आपूर्तिशृङ्खलाप्रबन्धनविकासरणनीतिषु निरन्तरं अनुकूलनं करणीयम् यत् ते भयंकरबाजारप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति।