सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "इरान्-इजरायलयोः स्थितिः पृष्ठतः आर्थिकशृङ्खला"

"इरान्-इजरायलयोः स्थितिः पृष्ठतः आर्थिकशृङ्खला" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिक अर्थव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमानयानं मालवाहनपरिवहनं च अत्यन्तं कुशलं वैश्विकं च भवति, येन देशानाम् आर्थिकसम्बन्धाः अधिकाधिकं समीपस्थाः भवन्ति अन्तर्राष्ट्रीयव्यापारे वायुमालस्य महत्त्वपूर्णं कार्यं भवति यत् उच्चमूल्यं, समयसंवेदनशीलं मालम् शीघ्रं परिवहनं भवति । इरान्-इजरायल-देशयोः वर्तमान-तनावस्य अन्तर्गतं विमानयान-मालस्य भूमिका अधिका अपि प्रमुखा अभवत् ।

प्रथमं संसाधनप्रदायस्य दृष्ट्या। इरान् तैलसम्पदां समृद्धः देशः अस्ति, इराणस्य अर्थव्यवस्थायाः कृते तैलनिर्यातः महत्त्वपूर्णः अस्ति । सामान्यव्यापारस्थितौ विमानमालवाहनेन इराणी-पेट्रोलियम-उत्पादानाम् शीघ्रं परिवहनं विश्वस्य सर्वेषु भागेषु कर्तुं शक्यते यत् विभिन्नदेशानां ऊर्जा-आवश्यकतानां पूर्तये भवति । परन्तु तनावस्य अन्तर्गतं तैलनिर्यासः प्रतिबन्धितः भवितुम् अर्हति, येन न केवलं इराणस्य आर्थिकराजस्वं प्रभावितं भविष्यति, अपितु वैश्विकतैलविपण्ये अपि आपूर्तिप्रभावः भविष्यति

द्वितीयं सैन्यसाधनसामग्रीणां परिवहनस्य अपि विमानयानमालवाहनस्य निकटसम्बन्धः अस्ति । युद्धस्य अथवा सैन्यसङ्घर्षस्य सज्जतापदे सैन्यसाधनानाम्, आपूर्तिनां च द्रुतगतिः कुशलतया च परिवहनं द्वयोः पक्षयोः सामरिकनियोजनाय महत्त्वपूर्णं भवति तुल्यकालिकरूपेण उन्नतसैन्यप्रौद्योगिकीयुक्तः देशः इति नाम्ना इजरायलस्य सैन्यसाधनानाम् आयातनिर्यासः अपि विमानयानस्य मालवाहनस्य च समर्थने एव निर्भरः अस्ति

अपि च मानवीयदृष्ट्या । तनावपूर्णपरिस्थितौ चिकित्सासामग्रीणां, खाद्यानां, अन्येषां मानवीयसाहाय्यसामग्रीणां परिवहनार्थं विमानपरिवहनमालस्य रक्षणमपि आवश्यकं भवति यदि विमानमालवाहनस्य परिवहनं प्रतिबन्धितं वा बाधितं वा भवति तर्हि स्थानीयजनानाम् जीवने महतीः कष्टानि आगमिष्यन्ति।

तदतिरिक्तं विमानयानमालस्य विकासः अपि राजनैतिकस्थित्या प्रभावितः भवति । भूराजनीतिषु तनावानां कारणेन मार्गेषु परिवर्तनं, विमानयानस्य न्यूनता, परिवहनव्ययस्य वृद्धिः च भवितुम् अर्हति । एतेन न केवलं विमानयानकम्पनीनां कार्याणि कष्टानि भविष्यन्ति, अपितु अन्तर्राष्ट्रीयव्यापारे आर्थिकसहकार्ये च नकारात्मकः प्रभावः भविष्यति ।

संक्षेपेण, इरान्-इजरायल-योः स्थितिः पृष्ठतः विमानयानस्य मालः उभयोः पक्षयोः आर्थिक-रणनीतिक-निर्णयान् स्वकीयेन प्रकारेण प्रभावितं करोति । तत्सह राजनैतिकस्थितौ परिवर्तनेन विमानयानस्य, मालवाहनस्य च विकासः प्रतिबन्धितः अस्ति । अस्माभिः अवगन्तव्यं यत् आर्थिकविकासाय विमानयानस्य मालवाहनस्य च सामान्यसञ्चालनाय शान्तिपूर्णं स्थिरं च अन्तर्राष्ट्रीयवातावरणं महत्त्वपूर्णम् अस्ति। शान्तिपूर्णवातावरणे एव देशाः विमानयानस्य मालवाहनस्य च लाभाय पूर्णं क्रीडां दत्त्वा साधारणविकासं समृद्धिं च प्राप्तुं शक्नुवन्ति ।