सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> वायुपरिवहनं मालवाहकं च : उदयमानक्षेत्राणां उदयः चुनौतयः च

वायुपरिवहनमालम् : उदयमानक्षेत्राणां उदयः आव्हानानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमार्गेण मालवाहनस्य लाभाः स्पष्टाः सन्ति । अस्य परिवहनस्य गतिः अत्यन्तं उच्चा अस्ति तथा च एतत् निःसंदेहं अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां केषाञ्चन मालानाम् कृते सर्वाधिकं उपयुक्तम् अस्ति, यथा ताजाः उत्पादाः, चिकित्सासामग्रीः, उच्चमूल्येन इलेक्ट्रॉनिक-उत्पादाः च अपि च विमानयानस्य सुरक्षा तुल्यकालिकरूपेण अधिका भवति, परिवहनकाले मालस्य क्षतिः, हानिः च अल्पा भवति ।

परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । प्रथमं व्ययः । अन्येषां परिवहनविधानानां तुलने सामान्यतया वायुयानयानं महत्तरं भवति । एतेन केचन व्यय-संवेदनशीलाः मालाः अन्येषां अधिक-किफायती-परिवहन-पद्धतीनां चयनं कर्तुं शक्नुवन्ति इति सम्भवति । द्वितीयं, सीमितक्षमता अपि बाध्यता अस्ति । शिखरकालेषु विमानयानक्षमता विपण्यमागधां पूरयितुं न शक्नोति, यस्य परिणामेण मालस्य पश्चात्तापः भवति । तदतिरिक्तं विमानयानं मौसमादिभिः प्राकृतिककारकैः अपि प्रभावितं भवति, विमानविलम्बः वा रद्दीकरणं वा समये समये भवति, येन मालस्य समये वितरणस्य अनिश्चितता भवति

एतासां आव्हानानां निवारणाय विमानयान-उद्योगः अपि निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति । एकतः विमानसेवाः मार्गजालस्य अनुकूलनं कृत्वा विमानस्य उपयोगे सुधारं कृत्वा परिचालनव्ययस्य न्यूनीकरणं कुर्वन्ति, तस्मात् ग्राहकानाम् अधिकप्रतिस्पर्धात्मकमूल्यानि प्राप्यन्ते अपरपक्षे बहुविधयानस्य निर्माणार्थं अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं कृत्वा परिवहनस्य लचीलतां कार्यक्षमतां च सुदृढं कर्तुं शक्यते यथा, केषाञ्चन दीर्घदूरयानस्य कृते विमानयानं रेलयानयानेन वा मार्गयानेन सह संयोजयित्वा तेषां स्वस्वलाभानां पूर्णक्रीडां दातुं शक्यते

तस्मिन् एव काले प्रौद्योगिक्याः उन्नतिः विमानयानस्य, मालवाहनस्य च नूतनावकाशान् अपि आनयत् । रसदसूचनाकरणस्य विकासेन मालस्य अनुसरणं निरीक्षणं च अधिकं सटीकं वास्तविकसमये च जातम्, ग्राहकाः च कदापि मालस्य परिवहनस्य स्थितिं अवगन्तुं शक्नुवन्ति अपि च स्वचालित-बुद्धिमान् गोदाम-उपकरणानाम् उपयोगेन मालस्य भारस्य, अवरोहणस्य, भण्डारणस्य च कार्यक्षमतायां अपि सुधारः अभवत्, येन मालस्य कारोबारसमयः अधिकं लघुः अभवत्

स्थूलदृष्ट्या विमानपरिवहनमालवाहनस्य विकासस्य अपि क्षेत्रीय अर्थव्यवस्थायाः विकासाय औद्योगिकसंरचनायाः समायोजनाय च महत् महत्त्वम् अस्ति केषुचित् आर्थिकरूपेण विकसितक्षेत्रेषु कुशलं विमानपरिवहनं मालवाहनजालं च अधिकानि उच्चप्रौद्योगिकीयुक्तानि उद्यमाः आधुनिकसेवाउद्योगान् च आकर्षयितुं शक्नुवन्ति यत् ते औद्योगिक उन्नयनस्य निवेशार्थं प्रवर्धयितुं च शक्नुवन्ति तत्सह, क्षेत्राणां मध्ये आर्थिकसम्बन्धं सुदृढं कर्तुं, क्षेत्रीय एकीकृतविकासं प्रवर्धयितुं च शक्नोति ।

संक्षेपेण, आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुयानमालवाहनस्य अनेकाः आव्हानाः सन्ति, परन्तु प्रौद्योगिक्याः निरन्तरनवीनीकरणेन, उद्योगस्य निरन्तरविकासेन च अस्य सम्भावनाः अद्यापि विस्तृताः सन्ति अस्माकं विश्वासस्य कारणं वर्तते यत् भविष्ये आर्थिकविकासे विमानयानस्य मालवाहनस्य च भूमिका अधिका भविष्यति।