सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुपरिवहनं मालवाहकं च : उदयमानप्रवृत्तीनां पृष्ठतः जटिलः शतरंजक्रीडा

वायुमालवाहनम् : उदयमानप्रवृत्तीनां पृष्ठतः जटिलः शतरंजक्रीडा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानमालवाहनस्य उदयः वैश्विकव्यापारस्य तीव्रविकासेन सह निकटतया सम्बद्धः अस्ति । देशान्तरेषु अधिकाधिकं आर्थिकविनिमयस्य कारणेन उच्चमूल्येन, समयसंवेदनशीलस्य मालवाहनस्य माङ्गलिकायां महती वृद्धिः अभवत् यथा, इलेक्ट्रॉनिक-उत्पादाः, चिकित्सा-आपूर्तिः इत्यादयः, एतेषां मालानाम् परिवहन-वेगस्य गुणवत्तायाः च अत्यन्तं उच्चाः आवश्यकताः सन्ति, येन विमान-परिवहन-माल-वाहनं आदर्शः विकल्पः भवति

प्रौद्योगिक्याः उन्नतिः विमानयानमालस्य कृते अपि दृढसमर्थनं प्राप्तवती अस्ति । अधिक उन्नतविमाननिर्माणप्रौद्योगिक्याः कारणात् मालवाहकविमानस्य भारक्षमता, परिधिः च निरन्तरं वर्धयितुं समर्थः अभवत्, ईंधनस्य दक्षतायां अपि सुधारः अभवत् तदतिरिक्तं रसदप्रबन्धनव्यवस्थायाः अङ्कीकरणेन बुद्धिमान् च मालस्य सटीकं अनुसरणं कुशलं परिनियोजनं च प्राप्तुं शक्यते, येन परिवहनदक्षतायां विश्वसनीयतायां च महती उन्नतिः भवति

परन्तु वायुमार्गेण मालवाहनस्य अपि स्वकीयाः आव्हानानां समुच्चयः सम्मुखीभवन्ति । प्रथमं व्ययः । विमानन-इन्धनस्य मूल्येषु उतार-चढावः, तथैव विमानस्थानक-सञ्चालनस्य उच्चव्ययः च परिवहनव्ययस्य वृद्धिं करोति । द्वितीयं, आधारभूतसंरचनायाः सीमाः अपि महत्त्वपूर्णं कारकम् अस्ति । केषुचित् क्षेत्रेषु विमानस्थानकेषु अपर्याप्तक्षमता, मालवाहनस्य सुविधा च दुर्बलता च भवति, येन मालवाहनस्य पश्चात्तापः, विलम्बः च भवति ।

एतेषां आव्हानानां निवारणाय उद्योगे सर्वे पक्षाः सक्रियरूपेण समाधानस्य अन्वेषणं कुर्वन्ति । विमानसेवाः मार्गजालस्य अनुकूलनं निरन्तरं कुर्वन्ति, विमानस्य उपयोगे च सुधारं कुर्वन्ति । तस्मिन् एव काले वयं संयुक्तरूपेण एकीकृतं रसदसेवाव्यवस्थां निर्मातुं रसदकम्पनीभिः सह सहकार्यं सुदृढं करिष्यामः। तदतिरिक्तं विमानयानस्य, मालवाहनस्य च आधारभूतसंरचनायाः निवेशं वर्धयितुं निर्माणं च कर्तुं सर्वकारेण प्रासंगिकनीतयः अपि प्रवर्तन्ते ।

भविष्ये यथा यथा वैश्विक अर्थव्यवस्था निरन्तरं पुनरुत्थानं भवति तथा च प्रौद्योगिक्याः नवीनता निरन्तरं भवति तथा विमानयानं मालवाहनं च विकासाय व्यापकं स्थानं प्रारभ्यते इति अपेक्षा अस्ति। परन्तु तत्सह, अस्माभिः निरन्तरं विपण्यपरिवर्तनस्य अनुकूलनं करणीयम्, विविधाः कठिनताः, आव्हानाः च अतिक्रान्ताः, येन स्थायिविकासः प्राप्तुं शक्यते |.