सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> मध्यपूर्वे अमेरिकीसैन्यकार्यक्रमस्य आधुनिकपरिवहनस्य च सम्भाव्यं परस्परं संयोजनम्

मध्यपूर्वे अमेरिकीसैन्यकार्यक्रमस्य आधुनिकपरिवहनस्य च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिक अर्थव्यवस्थायां वायुयानमालस्य महती भूमिका अस्ति । उच्चदक्षतायाः वेगस्य च कारणेन विश्वस्य विपण्यं संयोजयति, मालस्य संसाधनस्य च परिसञ्चरणं प्रवर्धयति च । परन्तु तस्य विकासः एकान्ते न विद्यते अपितु अनेकैः बाह्यकारकैः प्रभावितः भवति ।

यथा वर्तमान अन्तर्राष्ट्रीयसैन्यस्थितिः विशेषतः मध्यपूर्वे अमेरिकीसैन्यस्य आन्दोलनानि, तथैव विमानयानेन मालवाहनेन च सह तस्य किमपि सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः तस्य सम्भाव्यतया सम्बन्धः अस्ति मध्यपूर्वे अमेरिकीसैन्यस्य सैन्यनियोजनं, कार्याणि च क्षेत्रे राजनैतिकस्थिरतायाः आर्थिकवातावरणे च प्रभावं जनयितुं शक्नुवन्ति । राजनैतिक-अस्थिरतायाः कारणेन व्यापारनीतिषु परिवर्तनं, जहाजमार्गेषु समायोजनं, परिवहनव्ययस्य वृद्धिः च भवितुम् अर्हति ।

यथा, यदि सैन्यसङ्घर्षात् कश्चन प्रदेशः तनावपूर्णः भवति तर्हि विमानसेवाः स्वमार्गस्य सुरक्षायाः पुनर्मूल्यांकनं कृत्वा खतरनाकक्षेत्राणि परिहरितुं चयनं कर्तुं शक्नुवन्ति एतेन न केवलं विमानस्य माइलः समयः च वर्धते, अपितु इन्धनस्य उपभोगः अपि वर्धते, अतः परिवहनव्ययः अपि अधिकः भवितुम् अर्हति । तत्सह अस्थिरस्थित्या मालस्य आयातनिर्यातयोः प्रतिबन्धः अपि भवितुम् अर्हति, येन व्यापारस्य परिमाणं प्रभावितं भवति, अतः वायुमालस्य माङ्गल्यां उतार-चढावः भवति

तदतिरिक्तं सैन्यकार्यक्रमेण आधारभूतसंरचनायाः क्षतिः भवितुम् अर्हति । विमानस्थानकानि, बन्दरगाहानि च इत्यादीनि परिवहनकेन्द्राणि प्रभावितानि भवितुम् अर्हन्ति, यस्य परिणामेण मालवाहनस्य संचालनस्य, ट्रांसशिपमेण्ट्-दक्षतायाः च न्यूनता भवति । एतेन न केवलं मालस्य वितरणं विलम्बः भविष्यति, अपितु मालस्य क्षतिः, हानिः च भवितुम् अर्हति ।

अपि च, स्थूल-आर्थिकदृष्ट्या सैन्यकार्यक्रमैः उत्पन्ना क्षेत्रीय-आर्थिक-अस्थिरतायाः कारणात् मुद्राविनिमय-दरेषु उतार-चढावः भवितुम् अर्हति विमानपरिवहन-मालवाहक-कम्पनीनां कृते अस्य अर्थः अस्ति यत् अन्तर्राष्ट्रीय-निपटानेषु अधिक-अनिश्चिततानां, जोखिमानां च सामना करणीयः, अतः तेषां व्यापार-रणनीतिः, लाभः च प्रभावितः भवति

संक्षेपेण यद्यपि विमानपरिवहनमालवाहनानि सैन्यकार्यक्रमाः च भिन्नक्षेत्रेषु एव दृश्यन्ते तथापि वैश्वीकरणस्य सन्दर्भे तयोः मध्ये जटिलाः सूक्ष्माः च सम्बन्धाः सन्ति उभयपक्षे परिवर्तनस्य अन्यस्मिन् पक्षे अप्रत्याशितप्रभावः भवितुम् अर्हति । भविष्ये उत्पद्यमानानां आव्हानानां अवसरानां च उत्तमं प्रतिक्रियां दातुं अस्माभिः एतासां घटनानां अधिकव्यापकेन एकीकृतदृष्ट्या च परीक्षणं करणीयम् |.