समाचारं
समाचारं
Home> उद्योगसमाचार> ग्रीष्मकालीनयात्रादुर्घटनानां विमानपरिवहनमालवाहनस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदव्यवस्थायां वायुयानयानस्य मालवाहनस्य च महत्त्वपूर्णं स्थानं वर्तते । उच्चदक्षतायाः वेगस्य च कारणेन विश्वस्य सर्वेभ्यः मालस्य अल्पकाले एव गन्तव्यस्थानं प्राप्तुं शक्यते । ताजाः खाद्यानि, इलेक्ट्रॉनिक-उत्पादाः, चिकित्सा-सामग्री वा वा, विमानयानं तेषां समये आपूर्तिं सुनिश्चितं कर्तुं शक्नोति ।
ग्रीष्मकालीनपर्यटनस्य चरमऋतौ पर्यटकानां बहूनां संख्यायाः कारणात् सम्बन्धितपर्यटनउत्पादानाम् सामग्रीनां च माङ्गलिका अपि वर्धिता अस्ति एतेषां सामग्रीनां परिवहनं प्रायः विमानयानस्य समर्थनम् अपि अवलम्बते । यथा - पर्यटनस्थलेभ्यः आवश्यकाः अनुरक्षणसामग्रीः आपत्कालीनराहतसामग्री च विमानयानद्वारा शीघ्रं आगन्तुं शक्नुवन्ति ।
परन्तु वायुमार्गेण मालवाहनं सर्वं साधारणं नौकायानं न भवति । मौसमपरिवर्तनं, तकनीकीविफलता, नीतिसमायोजनम् इत्यादयः कारकाः तस्य सामान्यसञ्चालनं प्रभावितं कर्तुं शक्नुवन्ति । एकदा समस्या भवति चेत् न केवलं मालस्य विलम्बः भविष्यति, अपितु पर्यटनस्थलानां सेवागुणवत्तां सुरक्षां च परोक्षरूपेण प्रभावितं कर्तुं शक्नोति ।
चियाङ्ग माई-नगरे जङ्गल-उत्प्लव-दुर्घटना इव यदि विमानयान-समस्यायाः कारणात् स्थानीय-आपातकालीन-उद्धारार्थं आवश्यकानि प्रमुखाणि उपकरणानि समये एव वितरितुं न शक्यन्ते तर्हि उद्धारकार्यं अधिकानि कष्टानि भवितुमर्हन्ति, तस्य परिणामाः अपि गम्भीराः भवितुम् अर्हन्ति
तदतिरिक्तं वायुमार्गेण मालवाहनस्य व्ययः अपि विचारणीयः कारकः अस्ति । उच्चशिपिङ्गव्ययः केचन पर्यटनस्थलानि आवश्यकसुरक्षासाधनसामग्रीणां क्रयणे संकोचम् अकुर्वन्, अतः पर्यटनपरियोजनानां सुरक्षां किञ्चित्पर्यन्तं प्रभावितं कर्तुं शक्नोति
संक्षेपेण यद्यपि विमानमालपरिवहनं ग्रीष्मकालीनयात्रायां विशिष्टापेक्षितघटनाभ्यः दूरं दृश्यते तथापि वस्तुतः पर्दापृष्ठे शान्ततया महत्त्वपूर्णां भूमिकां निर्वहति, अस्माकं यात्रायाः क्रीडानुभवं च प्रभावितं करोति अस्माभिः विमानयानस्य मालवाहनस्य च विकासे सुधारे च अधिकं ध्यानं दातव्यं यत् जनानां जीवनं यात्रा च सुरक्षितं, अधिकसुलभं, आरामदायकं च भवतु इति सुनिश्चितं भवति।