सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "आर्थिक गतिशीलता परिवहन उद्योगस्य च सम्भाव्यः अन्तरक्रिया"

"आर्थिकगतिविज्ञानस्य परिवहन-उद्योगस्य च सम्भाव्य-अन्तरक्रियाः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रासंगिकसम्मेलनेषु विपण्यविषये अर्थव्यवस्थायां च हाङ्गहाओ इत्यस्य विचाराः उदाहरणरूपेण गृह्यताम् । सः अवदत् यत् हाङ्गकाङ्ग-विपण्यस्य हाले एव दुर्बलप्रदर्शनं आर्थिकसञ्चालने अनिश्चिततां, आव्हानानि च प्रतिबिम्बयति। एवं सति आरामस्य महत्त्वं प्रकाशितं भवति । आरामः कष्टानां अवहेलना न, अपितु दबावे शान्तं लचीलं च मनःस्थितिः भवति ।

वस्तुतः एषा आर्थिकस्थितिः परिवहन-उद्योगेन सह विशेषतः विमानयान-मालवाहन-क्षेत्रेण सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानयानमालवाहनस्य विकासः आर्थिकस्थित्या गहनतया प्रभावितः अस्ति । यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा व्यापारः सक्रियः भवति, विमानयानमालवाहनस्य माङ्गल्यं वर्धते, परिवहनस्य परिमाणं आवृत्तिः च वर्धते । प्रत्युत यदा अर्थव्यवस्थायां मन्दता भवति, यथा यदा हाङ्गकाङ्ग-विपण्यस्य प्रदर्शनं दुर्बलं भवति तथा च व्यापार-क्रियाकलापाः मन्दाः भवन्ति तदा विमान-परिवहन-माल-व्यापारः अपि प्रभावितः भविष्यति, परिवहनस्य परिमाणं च न्यूनीभवति, मालवाहन-दरेषु उतार-चढावः भवति इत्यादयः

तत्सह विमानयानमालस्य स्थितिः आर्थिकस्थितिः अपि प्रतिबिम्बयितुं शक्नोति । यदा विमानमालवाहनं व्यस्तं भवति तथा च मालवाहनस्य परिमाणं निरन्तरं वर्धते तदा प्रायः अस्य अर्थः भवति यत् आर्थिकक्रियाकलापाः सक्रियः भवन्ति तथा च विभिन्नेषु उद्योगेषु उत्पादनं उपभोगं च तुल्यकालिकरूपेण प्रबलं भवति प्रत्युत यदि विमानपरिवहनमालव्यापारः अवसादितः भवति, मालस्य पश्चात्तापः भवति, परिवहनदक्षता च न्यूनीभवति तर्हि तस्य अर्थः दुर्बलः आर्थिकवृद्धिः अपर्याप्तविपण्यमागधा च भवितुम् अर्हति

तदतिरिक्तं विमानयानमालस्य विकासेन अर्थव्यवस्थायां प्रतिप्रभावः भविष्यति । कुशलं विमानयानं मालवाहनं च मालस्य परिसञ्चरणं त्वरितुं, रसदव्ययस्य न्यूनीकरणं, उद्यमानाम् प्रतिस्पर्धायां सुधारं कर्तुं, तस्मात् आर्थिकवृद्धिं प्रवर्धयितुं च शक्नोति उदाहरणार्थं, उच्चसमयानुकूलतायाः आवश्यकताभिः उच्चं मूल्यवर्धनं च येषां केषाञ्चन उत्पादानाम् कृते, यथा इलेक्ट्रॉनिक-उत्पादाः, ताजाः खाद्याः इत्यादयः, विमानमालवाहनस्य द्रुतपरिवहनलाभाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् उपभोक्तृमागधां पूरयितुं उत्पादानाम् आपूर्तिः समये एव विपण्यां भवति , तस्मात् सम्बन्धित-उद्योगानाम् विकासं प्रवर्धयति ।

न केवलं विमानयानमालवाहनस्य अपि अन्तर्राष्ट्रीयव्यापारप्रकारेण सह निकटसम्बन्धः अस्ति । वैश्वीकरणस्य सन्दर्भे देशान्तरेषु व्यापारविनिमयः अधिकाधिकं भवति, विमानयानस्य, मालवाहनस्य च महत्त्वं च अधिकाधिकं प्रमुखं जातम् इदं न केवलं व्यापारचक्रं लघुं कर्तुं व्यापारदक्षतां च सुधारयितुं शक्नोति, अपितु विपण्यव्याप्तिम् अपि विस्तारयितुं शक्नोति, अन्तर्राष्ट्रीयश्रमविभाजनं सहकार्यं च प्रवर्धयितुं शक्नोति।

परन्तु विमानयानमालस्य विकासः सुचारुरूपेण न अभवत् । अस्य सम्मुखीभवति अनेकानि आव्हानानि, यथा उच्चसञ्चालनव्ययः, ऊर्जायाः उपभोगः, पर्यावरणदबावः, जटिलविनियमाः नीतयः च । एतेषां कारकानाम् कारणेन विमानयानमालस्य विकासस्य वेगः, परिमाणं च किञ्चित्पर्यन्तं प्रतिबन्धितम् अस्ति ।

एतासां आव्हानानां सामना कर्तुं विमानपरिवहन-मालवाहक-उद्योगे निरन्तरं नवीनतायाः, सुधारस्य च आवश्यकता वर्तते । एकतः उन्नतप्रौद्योगिक्याः प्रबन्धनपद्धतीनां च उपयोगेन परिचालनव्ययः न्यूनीभवति, परिवहनदक्षता च सुधरति यथा, मार्गनियोजनस्य अनुकूलनार्थं तथा उड्डयनसमयानुष्ठानार्थं बृहत्दत्तांशस्य उपयोगः भवति, ऊर्जायाः उपभोगं उत्सर्जनं च न्यूनीकर्तुं नूतनानां विमानानाम्, इञ्जिनानां च उपयोगः भवति अपरपक्षे अस्माभिः अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं कृत्वा व्यापकयानव्यवस्थायाः निर्माणं करणीयम्, पूरकलाभं च प्राप्तव्यम्

संक्षेपेण विमानयानस्य अर्थव्यवस्थायाः च सम्बन्धः परस्परं प्रभावः परस्परं प्रचारः च अस्ति । अस्माभिः एतस्य सम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः तथा च निरन्तरस्वस्थं आर्थिकविकासं प्रवर्तयितुं विमानयानस्य मालवाहनस्य च तर्कसंगतरूपेण योजनां विकसितुं च करणीयम्।