सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> २०२४ तमस्य वर्षस्य प्रथमार्धे गुआङ्गडोङ्ग-जिआङ्गसु-योः आर्थिकप्रतिस्पर्धायां नवीनचराः

२०२४ तमस्य वर्षस्य प्रथमार्धे गुआङ्गडोङ्ग-जिआङ्गसु-योः आर्थिकप्रतिस्पर्धायां नवीनचराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु रसदव्यवस्थायां परिवहनपद्धतिषु च परिवर्तनेन क्षेत्रीयआर्थिकविकासे गहनः प्रभावः अभवत् । यद्यपि विमानयानस्य, मालवाहनस्य च प्रत्यक्षं उल्लेखः उपरितः न भवति तथापि अनेकेषु क्षेत्रेषु अस्य परोक्षभूमिका उपेक्षितुं न शक्यते । यथा, केषाञ्चन उच्चस्तरीयनिर्माणपदार्थानाम् परिवहनसमयानुष्ठानस्य सुरक्षायाश्च अत्यन्तं उच्चा आवश्यकता भवति कुशलं विमानपरिवहनं सुनिश्चितं कर्तुं शक्नोति यत् एते उत्पादाः शीघ्रं विपण्यां प्रविशन्ति तथा च उद्यमानाम् प्रतिस्पर्धां वर्धयन्ति। आर्थिकरूपेण विकसितक्षेत्रेषु औद्योगिकसंरचनायाः अनुकूलनार्थं एतस्य महत्त्वम् अस्ति ।

एकः प्रमुखः निर्माणप्रान्तः इति नाम्ना गुआङ्गडोङ्ग्-नगरं अनेकेषां इलेक्ट्रॉनिक-उच्च-प्रौद्योगिकी-उत्पादानाम् कृते द्रुत-परिवहन-मार्गेषु निर्भरं भवति । जियाङ्गसु इत्यनेन उन्नतनिर्माणक्षेत्रे अपि प्रयत्नाः निरन्तरं कृताः, विमानयानस्य विकासेन अपि किञ्चित्पर्यन्तं सहायता प्राप्ता औद्योगिकविन्यासस्य दृष्ट्या गुआङ्गडोङ्गस्य औद्योगिकसमूहाः तुल्यकालिकरूपेण परिपक्वाः सन्ति तथा च बहुक्षेत्राणि आच्छादयन्ति, यदा तु जियांग्सु इत्यनेन केषुचित् उदयमानेषु उद्योगेषु सशक्तविकासगतिः दर्शिता अस्ति

परिवहनस्य आधारभूतसंरचनायाः सुधारः अपि आर्थिकविकासस्य प्रमुखः अस्ति । विमानयानस्य विकासः न केवलं विमानस्थानकनिर्माणे एव अवलम्बते, अपितु परितः मार्गैः, रेलमार्गैः, अन्यैः परिवहनजालैः सह अपि निकटतया सम्बद्धः अस्ति एकः कुशलः एकीकृतः परिवहनव्यवस्था रसदव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, क्षेत्रस्य आकर्षणं च वर्धयितुं शक्नोति । गुआङ्गडोङ्ग-जिआङ्गसु-देशयोः कृते निरन्तरं अनुकूलितेन परिवहनजालेन आर्थिकवृद्धौ नूतनजीवनशक्तिः प्रविष्टा अस्ति ।

वैश्वीकरणस्य सन्दर्भे अन्तर्राष्ट्रीयविपणानाम् विस्तारः क्षेत्रीय-अर्थव्यवस्थानां कृते महत्त्वपूर्णः अस्ति । विमानयानेन उभयस्थानेषु उद्यमाः अन्तर्राष्ट्रीयप्रतियोगितायां अधिकसुलभतया भागं ग्रहीतुं विश्वेन सह आर्थिकसम्बन्धं सुदृढं कर्तुं च समर्थाः भवन्ति । तत्सह प्रतिभानां प्रवाहं प्रौद्योगिक्याः परिचयं च प्रवर्धयति, अभिनवविकासाय दृढं समर्थनं प्रदाति ।

परन्तु आर्थिकविकासः केवलं परिवहनकारकाणां उपरि न निर्भरं भवति नीतिसमर्थनम्, वैज्ञानिकप्रौद्योगिकीनवाचारक्षमता, मानवसंसाधनम् अन्ये च पक्षाः अपि प्रमुखभूमिकां निर्वहन्ति। भविष्यस्य विकासे गुआङ्गडोङ्ग-जिआङ्गसु-देशयोः उच्चगुणवत्तायुक्ता आर्थिकवृद्धिः प्राप्तुं स्वस्य लाभं निर्वाहयितुम् आधारेण स्वस्य दोषाणां निरन्तरं पूर्तिः आवश्यकी अस्ति