समाचारं
समाचारं
Home> उद्योगसमाचारः> अमेरिकी आर्थिकमन्दतायाः मालवाहनपद्धतिपरिवर्तनस्य च आन्तरिकसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशे मालवाहनयानस्य परम्परागतरूपेण मार्गयानस्य आधिपत्यं वर्तते । परन्तु अर्थव्यवस्थायाः विकासेन, विपण्यमागधायां परिवर्तनेन च अन्ये परिवहनविधयः, यथा रेलमार्गः, जलयानव्यवस्था च क्रमेण अधिका भूमिकां निर्वहन्ति अस्य परिवहनविधेः विविधविकासः न केवलं परिवहनदक्षतायाः, व्ययस्य च विचारः, अपितु अर्थव्यवस्थायाः समग्रप्रवृत्त्या सह अपि निकटतया सम्बद्धः अस्ति
यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा कम्पनीनां मालवाहनस्य समयसापेक्षतायाः लचीलतायाः च अधिका आवश्यकता भवति, तथा च मार्गपरिवहनं प्रायः तस्य सुविधायाः शीघ्रप्रतिक्रियायाः च कारणेन प्रथमः विकल्पः भवति परन्तु आर्थिकतनावस्य अथवा समायोजनस्य अवधिषु व्ययकारकाः अधिकं महत्त्वपूर्णाः भवन्ति । रेलयानस्य जलयानस्य च तुल्यकालिकरूपेण न्यूनव्ययलाभाः अधिकं प्रवर्धिताः भवेयुः, येन परिवहनविधानानां पुनर्विनियोगः भवति ।
तत्सह प्रौद्योगिकी उन्नतिः मालवाहनस्य परिदृश्यं अपि परिवर्तयति । यथा, अङ्कीयरसदमञ्चानां उद्भवेन मालवाहनस्य दृश्यतायां पूर्वानुमानं च सुदृढं जातम्, येन कम्पनयः उत्पादनविक्रययोजनानां अधिकसटीकरूपेण व्यवस्थां कर्तुं शक्नुवन्ति एतेन न केवलं परिचालनदक्षतायां सुधारः भवति, अपितु सूचीव्ययस्य न्यूनीकरणे अपि सहायकं भवति, यस्य प्रत्यक्षः प्रभावः कम्पनीयाः लाभप्रदतायां, विपण्यप्रतिस्पर्धायां च भवति
स्थूल-आर्थिकदृष्ट्या मालवाहनपरिवहनस्य परिवर्तनस्य प्रभावः कार्यविपण्ये अपि भविष्यति । मार्गपरिवहन-उद्योगे कार्याणि न्यूनानि भवितुम् अर्हन्ति, रेल-जलयान-सम्बद्धेषु क्षेत्रेषु रोजगारस्य अवसराः वर्धन्ते इति संभावना वर्तते । श्रमशक्तिस्य एतत् पुनर्विनियोगं आर्थिकपरिवर्तनेन उत्पद्यमानं सामाजिकवेदनां न्यूनीकर्तुं प्रशिक्षणस्य पुनर्रोजगारनीतीनां माध्यमेन सर्वकारस्य समाजस्य च मार्गदर्शनस्य समर्थनस्य च आवश्यकता वर्तते।
तदतिरिक्तं ऊर्जामूल्यानां उतार-चढावस्य प्रभावः मालवाहनपद्धतिषु अपि भविष्यति । उच्चतैलमूल्यानां काले रेलयानयानम् इत्यादयः ऊर्जा-बचत-यान-पद्धतयः अधिकं आकर्षकाः भविष्यन्ति । यदा च तैलस्य मूल्यं तुल्यकालिकरूपेण न्यूनं भवति तदा मार्गयानस्य व्ययलाभः पुनः प्रकटितुं शक्नोति। ऊर्जामूल्यानां परिवहनविधानानां च एषः परस्परक्रिया मालवाहनपरिवहन-उद्योगे अनिश्चिततां अधिकं वर्धयति ।
सारांशतः मालवाहनव्यवस्थायां परिवर्तनं एकान्तघटना नास्ति, अपितु अमेरिकी अर्थव्यवस्थायाः समग्रप्रवृत्त्या सह निकटतया सम्बद्धम् अस्ति । अस्य आन्तरिकसम्बन्धस्य गहनसंशोधनस्य अवगमनस्य च माध्यमेन वयं आर्थिकविकासस्य प्रवृत्तिं अधिकतया ग्रहीतुं शक्नुमः तथा च नीतिनिर्माणार्थं निगमनिर्णयनिर्माणार्थं च उपयोगी सन्दर्भं प्रदातुं शक्नुमः।