समाचारं
समाचारं
Home> Industry News> विमानपरिवहनमालवाहनं तथा अमेरिकादेशे लघुकारक्रयणस्य त्वरितता तथा च चीनदेशस्य अमेरिकादेशस्य च विद्युत्वाहनानां स्पर्धा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य वैश्वीकरणस्य आर्थिकवातावरणे विविधाः उद्योगाः अधिकाधिकं परस्परं सम्बद्धाः सन्ति । आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानपरिवहनमालवाहनं केवलं मालवाहनपर्यन्तं सीमितं नास्ति, अपितु अनेकेषु उद्योगेषु अपि गहनः प्रभावः भवति तेषु वाहन-उद्योगः विमानयानेन, मालवाहनेन च परोक्षरूपेण प्रभावितः विशिष्टः क्षेत्रः अस्ति ।
अमेरिकी-वाहन-विपण्ये अधुना एव एकः रोचकः घटना उद्भूतः अस्ति-अमेरिकन-जनाः पुनः लघुकारानाम् आकर्षणं कुर्वन्ति । अस्याः प्रवृत्तेः पृष्ठतः अनेके कारकाः अस्य चालकाः सन्ति । सर्वप्रथमं आर्थिकस्थितौ परिवर्तनेन उपभोक्तृणां ईंधनस्य अर्थव्यवस्थायां वाहनस्य उपयोगव्ययस्य च विषये अधिकं ध्यानं दत्तम् अस्ति । लघुकारानाम् ईंधनस्य उपभोगः न्यूनः भवति, अधिकं किफायती मूल्यं च भवति, आर्थिकदबावेन उपभोक्तृणां यात्रायाः आवश्यकताः पूरयितुं शक्नुवन्ति । द्वितीयं, नगरीययातायातस्य जामः तीव्रः जातः, तस्मात् लघुकारानाम् नगरेण यात्रा, पार्किङ्गं च सुकरं जातम् । तदतिरिक्तं पर्यावरणजागरूकतायाः वृद्ध्या उपभोक्तृभ्यः अधिकं पर्यावरणसौहृदं लघुवाहनं चयनं कर्तुं अपि प्रेरितम् अस्ति ।
अस्याः घटनायाः पृष्ठतः विमानयानमालस्य अपि सूक्ष्मं किन्तु निर्णायकं भूमिका अस्ति । विमानयानस्य कार्यक्षमता, गतिः च विश्वे वाहनस्य भागानां शीघ्रं परिभ्रमणं कर्तुं शक्नोति । लघुकारानाम् उत्पादनार्थं उच्चगुणवत्तायुक्तानां भागानां समये प्रवेशः उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुनिश्चित्य कुञ्जी अस्ति । विमानयानमालवाहनद्वारा विश्वस्य सर्वेभ्यः भागेभ्यः शीघ्रमेव अमेरिकीवाहननिर्मातृभ्यः प्राप्तुं शक्यते, येन लघुकारानाम् उत्पादनं सुचारुतया प्रचलति, विपण्यमागधा च पूरयितुं शक्यते इति सुनिश्चितं भवति
तस्मिन् एव काले विद्युत्वाहनेषु चीन-अमेरिका-देशयोः स्पर्धा अधिकाधिकं तीव्रा भवति । चीनस्य विद्युत्वाहन-उद्योगः अन्तिमेषु वर्षेषु महतीं प्रगतिम् अकरोत्, न केवलं प्रौद्योगिकी-नवीनीकरणे उत्कृष्टतां प्राप्तवान्, अपितु क्रमेण स्वस्य विपण्य-भागस्य विस्तारं अपि कृतवान् अमेरिकनवाहननिर्मातारः, यथा फोर्डः, शेवरलेट् च, विद्युत्वाहनानां अनुसन्धानविकासयोः उत्पादनयोः च सक्रियरूपेण निवेशं कुर्वन्ति, अस्मिन् उदयमानविपण्ये स्थानं ग्रहीतुं प्रयतन्ते अस्मिन् स्पर्धायां विमानयानमालस्य अपि महत्त्वपूर्णा भूमिका भवति ।
विद्युत्वाहनानां कृते बैटरी-प्रौद्योगिकी प्रमुखा अस्ति । केचन उन्नताः बैटरी-प्रौद्योगिकीः घटकाः च प्रायः विशिष्टप्रदेशेभ्यः आगच्छन्ति । विमानयानस्य माध्यमेन एताः प्रमुखाः प्रौद्योगिकीः घटकाः च शीघ्रं वाहननिर्मातृभ्यः परिवहनं कर्तुं शक्यन्ते, येन विद्युत्वाहनानां विकासः उत्पादनं च त्वरितम् अस्ति तदतिरिक्तं विमानपरिवहनमालवाहनं वाहननिर्मातृभ्यः नवनिर्मितविद्युत्वाहनानां शीघ्रं विश्वस्य विपण्यं प्रति परिवहनं कर्तुं अपि साहाय्यं कर्तुं शक्नोति, येन उत्पादप्रक्षेपणवेगः, विपण्यकवरेजः च सुधरति
चीनीयविद्युत्वाहनैः सह स्पर्धां कर्तुं अमेरिकनजनाः लघुकाराः क्रेतुं त्वरन्ति इति फोर्ड-सीईओ-महोदयस्य मतं विमानयानमालवाहनस्य सम्भाव्यप्रभावं अपि प्रतिबिम्बयति लघुकारानाम् उत्पादनं विक्रयं च कुशलस्य आपूर्तिशृङ्खलायाः समर्थनस्य आवश्यकता भवति, अस्मिन् आपूर्तिशृङ्खले विमानयानं मालवाहनं च महत्त्वपूर्णं कडिम् अस्ति विमानपरिवहनमालवाहनस्य प्रक्रियां कार्यक्षमतां च अनुकूलतया वाहननिर्मातारः व्ययस्य न्यूनीकरणं, उत्पादनवेगं वर्धयितुं, विपण्यप्रतिस्पर्धायाः उत्तमतया सामना कर्तुं च शक्नुवन्ति
परन्तु वायुमार्गेण मालवाहनं तस्य आव्हानानि विना नास्ति । उच्चपरिवहनव्ययः, सीमितपरिवहनक्षमता, कठोरपरिवहनविनियमाः च वाहन-उद्योगस्य विकासे केचन प्रतिबन्धाः स्थापितवन्तः भविष्ये विमानयानस्य मालवाहनस्य च लाभं सुनिश्चित्य एतानि आव्हानानि कथं पारयितुं शक्यन्ते इति विषयः वाहन-उद्योगस्य विमान-परिवहन-उद्योगस्य च सम्मुखीभवति |.
समग्रतया विमानमालवाहनस्य सम्बन्धः अमेरिकनजनानाम् लघुकारक्रयणस्य नवीनतया दौर्गन्धेन, विद्युत्वाहनैः सह स्पर्धां कर्तुं चीन-अमेरिका-देशयोः स्पर्धायाः च सह अविच्छिन्नरूपेण सम्बद्धः अस्तिएतेषां सम्बन्धानां गहनबोधः, ग्रहणं च वाहन-उद्योगस्य विकासाय, सम्बन्धित-कम्पनीनां सामरिकनिर्णयानां च कृते महत् महत्त्वपूर्णम् अस्ति