सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> सांस्कृतिकसृष्टौ झेङ्गकिन् इत्यस्य ऐतिहासिकं स्वर्णपदकं चीनस्य क्रीडा अर्थव्यवस्थायाः उदयः च

झेङ्ग किन् इत्यस्य सांस्कृतिकसृष्टि-इतिहासस्य स्वर्णपदकं चीनस्य क्रीडा-अर्थव्यवस्थायाः उदयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य क्रीडा-उद्योगः अन्तिमेषु वर्षेषु तीव्रगत्या विकसितः अस्ति, टेनिस्-क्रीडायाः उदयः च विशेषतया दृष्टिगोचरः अस्ति । झेङ्ग किन्वेन् इत्यस्य उत्कृष्टप्रदर्शनेन चीनदेशे टेनिस्-क्रीडायाः लोकप्रियता, प्रभावः च बहु वर्धितः । तस्याः सफलता न केवलं व्यक्तिगतवैभवः, अपितु चीनस्य टेनिस-अर्थव्यवस्थायाः विकासाय अपि एकः शक्तिशाली प्रेरणा अस्ति ।

टेनिस-अर्थव्यवस्थायाः विकासः अनेकैः कारकैः सह निकटतया सम्बद्धः अस्ति । सर्वप्रथमं आयोजनस्य आतिथ्यं प्रचारं च प्रमुखम् अस्ति। चीनदेशे अधिकाधिकाः अन्तर्राष्ट्रीयटेनिस-क्रीडाः प्रचलन्ति, येन बहवः शीर्षस्थ-देशीयाः विदेशीयाः च क्रीडकाः भागं ग्रहीतुं आकर्षयन्ति, येन आयोजनानां दृश्य-अनुभवः, व्यावसायिक-मूल्यं च वर्धते तस्मिन् एव काले घरेलुस्वतन्त्रतया संगठिताः टेनिस्-कार्यक्रमाः अपि उद्भवन्ति, येन स्थानीयक्रीडकानां व्यायामस्य, प्रदर्शनस्य च अधिकाः अवसराः प्राप्यन्ते ।

द्वितीयं, टेनिस-प्रशिक्षण-विपण्यस्य उल्लासः अपि टेनिस-अर्थव्यवस्थायाः विकासे योगदानं दत्तवान् अस्ति । यथा यथा जनाः स्वास्थ्यं क्रीडां च अधिकं ध्यानं ददति तथा तथा अधिकाधिकाः किशोराः प्रौढाः च टेनिस्-क्रीडायां भागं ग्रहीतुं आरभन्ते । विभिन्नाः टेनिसप्रशिक्षणसंस्थाः उद्भूताः, येषु व्यावसायिकशिक्षणसेवाः प्रदत्ताः, अधिकान् टेनिस-उत्साहिनां सम्भाव्यव्यावसायिकक्रीडकानां च संवर्धनं भवति

तदतिरिक्तं तत्सम्बद्धानां टेनिस-उपकरणानाम्, परिधीय-उत्पादानाम् अपि विपण्यं अधिकाधिकं समृद्धम् अस्ति । टेनिस-रैकेट्, टेनिस-जूताः, क्रीडा-वस्त्रं यावत् उच्चगुणवत्तायुक्तानां टेनिस-सामग्रीणां उपभोक्तृणां माङ्गल्यं निरन्तरं वर्धते । ब्राण्ड्-स्वामिनः अधिकानि नवीन-आकर्षक-उत्पादानाम् आरम्भार्थं अनुसन्धान-विकास-प्रचार-प्रयासान् वर्धितवन्तः ।

झेङ्ग किन्वेन् इत्यस्य सफलतायाः कारणात् टेनिस-पर्यटनस्य विकासः अपि अभवत् । क्रीडां द्रष्टुं वा टेनिस-क्रियाकलापेषु भागं ग्रहीतुं वा प्रशंसकाः यत्र क्रीडायाः आयोजनं भवति तत्र गच्छन्ति, येन स्थानीयपर्यटन-उपभोगः प्रवर्तते । तस्मिन् एव काले केचन टेनिस-विषयकाः पर्यटन-उत्पादाः अपि उद्भूताः, येन पर्यटकानां कृते समृद्धतरः विविधः च अनुभवः प्राप्यते ।

परन्तु चीनदेशस्य टेनिस-अर्थव्यवस्थायाः अपि विकासप्रक्रियायां केचन आव्हानाः सन्ति । यथा - टेनिस-क्रीडाङ्गणानां अपर्याप्त-आपूर्तिः अधिकान् जनान् टेनिस्-क्रीडायां भागं ग्रहीतुं प्रतिबन्धयति । तदतिरिक्तं अन्तर्राष्ट्रीय उन्नतस्तरस्य तुलने मम देशे अद्यापि टेनिस-क्रीडायाः संचालने प्रबन्धने च क्रीडकानां प्रशिक्षणव्यवस्थायां च केचन अन्तराः सन्ति

चीनस्य टेनिस-अर्थव्यवस्थायाः निरन्तर-स्वस्थ-विकासस्य प्रवर्धनार्थं अस्माभिः उपायानां श्रृङ्खला करणीयम् | टेनिस-क्रीडाङ्गणनिर्माणे निवेशं वर्धयन्तु तथा च स्थलस्य कवरेजं उपयोगं च सुदृढं कुर्वन्तु। टेनिस-क्रीडायाः ब्राण्ड्-निर्माणं, विपण्य-उन्मुख-सञ्चालनं च सुदृढं कुर्वन्तु येन आयोजनस्य प्रभावः व्यावसायिकमूल्यं च वर्धते। एथलीट् प्रशिक्षणव्यवस्थायां सुधारं कुर्वन्तु, अधिकानि उत्कृष्टानि टेनिसप्रतिभानि च संवर्धयन्तु। तत्सह, अन्तर्राष्ट्रीय-टेनिस-सङ्गठनैः अन्यैः देशैः च सह आदान-प्रदानं सहकार्यं च सुदृढं कुर्वन्तु, उन्नत-अनुभवात् शिक्षन्तु, मम देशस्य टेनिस-उद्योगस्य समग्र-स्तरं च सुदृढं कुर्वन्तु |.

संक्षेपेण वक्तुं शक्यते यत् झेङ्ग किन्वेन् इत्यस्य स्वर्णपदकं चीनस्य टेनिस-आर्थिकविकासस्य आरम्भबिन्दुः एव अस्ति । भविष्ये सर्वेषां पक्षानां संयुक्तप्रयत्नेन चीनदेशस्य टेनिस-अर्थव्यवस्था अधिका तेजस्वी श्वः भविष्यति इति मम विश्वासः |