समाचारं
समाचारं
Home> Industry News> "विद्युत्वाहनशुल्कं आधुनिकपरिवहनउद्योगे परिवर्तनस्य तरङ्गः च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विद्युत्वाहननिर्माणे महत्त्वपूर्णशक्तिरूपेण चीनदेशस्य परिपक्वा औद्योगिकशृङ्खला, प्रौद्योगिकीनवीनीकरणक्षमता च अस्ति । परन्तु उच्चशुल्कनीत्या चीनीयविद्युत्वाहनानां अमेरिकीविपण्ये प्रवेशः कठिनः भवति, यत् किञ्चित्पर्यन्तं उद्योगस्य अन्तर्राष्ट्रीयविकासे बाधां जनयति
तस्मिन् एव काले एषा नीतिः चीनीयकम्पनीभ्यः अपि आन्तरिकविपण्यस्य विकासे विस्तारे च अधिकं ध्यानं दातुं, अनुसन्धानविकासे निवेशं वर्धयितुं, घरेलुग्राहकानाम् वर्धमानानाम् आवश्यकतानां पूर्तये उत्पादस्य गुणवत्तायां, कार्यप्रदर्शने च सुधारं कर्तुं प्रेरितवती अस्ति
अमेरिकादेशस्य कृते अतिरिक्तशुल्कस्य आरोपणं अल्पकालीनरूपेण तस्य घरेलु-उद्योगानाम् रक्षणं कर्तुं शक्नोति, परन्तु दीर्घकालं यावत्, एतत् विपण्य-प्रतिस्पर्धायाः, प्रौद्योगिकी-प्रगतेः च अनुकूलं न भवति उपभोक्तृविकल्पान् न्यूनीकरोति, विद्युत्वाहनानां मूल्ये वृद्धिं जनयितुं शक्नोति, तेषां लोकप्रियतां च प्रभावितं करोति ।
अस्य व्यापारविवादस्य पृष्ठतः परिवहन-उद्योगस्य सम्मुखे परिवर्तनं अपि वयं द्रष्टुं शक्नुमः । वैश्विकव्यापारस्य निरन्तरविकासेन परिवहनपद्धतीनां चयनं अनुकूलनं च महत्त्वपूर्णम् अस्ति ।
विमानयानस्य उदाहरणरूपेण गृहीत्वा यद्यपि व्ययः अधिकः भवति तथापि यदा समयसापेक्षता, मालमूल्यं च अधिकं भवति तदा तस्य अपूरणीयाः लाभाः सन्ति । विशेषतः केषाञ्चन उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् अत्यन्तं आवश्यकानां भागानां घटकानां च कृते विमानयानं शीघ्रमेव विपण्यमागधां पूरयितुं शक्नोति ।
परन्तु विमानयानस्य अपि केचन आव्हानाः सन्ति । यथा, ईंधनस्य मूल्येषु उतार-चढावः प्रत्यक्षतया परिचालनव्ययस्य प्रभावं करिष्यति; तदतिरिक्तं विमानयानस्य मालस्य आकारः, भारः, सुरक्षा च इति विषये कठोराः आवश्यकताः सन्ति, येन तस्य प्रयोगस्य व्याप्तिः किञ्चित्पर्यन्तं सीमितं भवति ।
एतासां आव्हानानां निवारणाय विमानयान-उद्योगः निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति । विमानसेवाः मार्गजालस्य अनुकूलनं, उड्डयनसमयानुष्ठानं, नूतनविमानं च स्वीकृत्य परिचालनव्ययस्य न्यूनीकरणं कुर्वन्ति, परिवहनदक्षतां च सुधारयन्ति तत्सह अन्यैः परिवहनविधैः सह सहकार्यस्य महत्त्वं वर्धमानं वर्तते ।
विद्युत्वाहन-उद्योगस्य सन्दर्भे विमानयानस्य अनेकपक्षेषु प्रमुखा भूमिका अस्ति । यथा, विद्युत्वाहनानां विकासे केषाञ्चन सटीकयन्त्राणां उच्चस्तरीयघटकानाम् च विमानयानद्वारा शीघ्रं परिवहनस्य आवश्यकता भवितुम् अर्हति । नवीन-उत्पादानाम् प्रचार-पदे विश्वे प्रदर्शनीषु, विपण्येषु च आद्यरूपस्य समये परिवहनं अपि विमानयानस्य समर्थनात् अविभाज्यम् अस्ति
तदतिरिक्तं विद्युत्वाहनविपण्यस्य विस्तारेण सह चार्जिंग-ढेर इत्यादीनां समर्थनसुविधानां वैश्विकविन्यासेन परिवहनार्थं नूतनाः आवश्यकताः अपि अग्रे स्थापिताः सन्ति वायुयानं चार्जिंग-ढेरस्य प्रमुखघटकानाम् शीघ्रं परिवहनं कर्तुं शक्नोति तथा च तेषां निर्माणं प्रचारं च त्वरितुं शक्नोति ।
संक्षेपेण वक्तुं शक्यते यत् विद्युत्वाहनशुल्कस्य विषयः न केवलं औद्योगिकविकासं प्रभावितं करोति, अपितु परिवहनउद्योगं परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्तुं नवीनतां, सफलतां च अन्वेष्टुं प्रेरयति। भविष्ये यथा यथा प्रौद्योगिक्याः उन्नतिः भविष्यति, विपणयः च परिवर्तन्ते तथा तथा द्वयोः मध्ये अन्तरक्रिया अधिका जटिला, निकटता च भविष्यति ।