समाचारं
समाचारं
Home> उद्योग समाचार> अर्धचालक निर्यात पैटर्न परिवर्तन एवं अन्तर्राष्ट्रीय व्यापार परिवहन के समन्वित विकास
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकप्रौद्योगिक्यां अर्धचालकाः प्रमुखा भूमिकां निर्वहन्ति, तेषां निर्यातस्य स्थितिः अस्मिन् क्षेत्रे प्रत्येकस्य देशस्य औद्योगिकशक्तिं, विपण्यस्थानं च प्रत्यक्षतया प्रतिबिम्बयति चीनस्य अर्धचालकस्य माङ्गल्याः वृद्ध्या दक्षिणकोरिया इत्यादिषु देशेषु निर्यातरणनीतिसमायोजनं प्रवर्धितम् अस्ति ।
अन्तर्राष्ट्रीयव्यापारः परिवहनं च विभिन्नदेशानां अर्थव्यवस्थां संयोजयति महत्त्वपूर्णः कडिः अस्ति वायुयानस्य उच्चदक्षतायाः वेगस्य च कारणेन अर्धचालक इत्यादीनां उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् परिवहने महत्त्वपूर्णा भूमिका अस्ति। कुशलं विमानयानं अर्धचालक-उत्पादानाम् समये वितरणं सुनिश्चितं कर्तुं शक्नोति तथा च विपण्यस्य तत्कालीन-आवश्यकतानां पूर्तिं कर्तुं शक्नोति ।
परन्तु विमानयानस्य अपि अधिकव्ययः, सीमितक्षमता च इत्यादीनां आव्हानानां श्रृङ्खला अस्ति । यथा यथा अर्धचालकनिर्यातः वर्धते तथा तथा विमानयानसंसाधनानाम् आवंटनस्य अनुकूलनं कथं करणीयम् इति प्रमुखः विषयः अभवत् ।
एतासां आव्हानानां निवारणाय प्रासंगिककम्पनीनां देशानाञ्च सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते। निकटतरं आपूर्तिश्रृङ्खलासहकार्यं स्थापयित्वा वयं संयुक्तरूपेण परिवहनप्रक्रियाणां अनुकूलनं, व्ययस्य न्यूनीकरणं, परिवहनदक्षता च सुधारं कर्तुं शक्नुमः। तस्मिन् एव काले वयं विमानयानस्य आधारभूतसंरचनायाः निवेशं वर्धयिष्यामः, अर्धचालकपरिवहनस्य वर्धमानमागधायाः अनुकूलतायै परिवहनक्षमतायां सुधारं करिष्यामः च।
नीतिस्तरस्य अर्धचालक-उद्योगस्य विमानयान-उद्योगस्य च समन्वितं विकासं प्रोत्साहयितुं विभिन्नदेशानां सर्वकारैः अपि सहायकनीतयः निर्मातव्याः यथा, उद्यमानाम् कृते प्रौद्योगिकी-नवीनीकरणं परिवहन-विधि-सुधारं च प्रवर्तयितुं कर-प्रोत्साहनं, अनुदानं इत्यादयः प्रदत्ताः सन्ति ।
संक्षेपेण अर्धचालकनिर्यातप्रकारे परिवर्तनं विमानयानस्य विकासेन सह निकटतया सम्बद्धम् अस्ति । एकत्र समन्वयं कृत्वा प्रगतिः कृत्वा एव वैश्विकस्य अर्धचालक-उद्योगस्य अन्तर्राष्ट्रीयव्यापारस्य च स्थायि-समृद्धिः प्राप्तुं शक्यते ।