समाचारं
समाचारं
Home> Industry News> "वायुमालस्य तथा इलेक्ट्रॉनिकसञ्चारबाजारस्य सम्भाव्यः चौराहः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुमालस्य कार्यक्षमतायाः कारणात् उच्चमूल्यं, समयसंवेदनशीलं मालं विपणस्य तात्कालिक आवश्यकतानां पूर्तये अल्पकाले एव सहस्राणि माइलपर्यन्तं गन्तुं शक्नोति इलेक्ट्रॉनिक उत्पादाः उदाहरणरूपेण गृह्यताम् यदा वैश्विकरूपेण नूतनः मोबाईलफोनः विमोच्यते तदा तस्य भागानां परिवहनं वायुमालस्य द्रुतप्रतिक्रियायाः उपरि निर्भरं भवति ।
परन्तु विमानमालवाहक-उद्योगे अपि अनेकानि आव्हानानि सन्ति । ईंधनस्य मूल्येषु उतार-चढावः, अधिकाधिकं कठोरपर्यावरणविनियमाः, आधारभूतसंरचनानां बाधाः च अस्य विकासे केचन दबावाः उत्पन्नवन्तः । एतासां आव्हानानां सामना कर्तुं विमानसेवाः, तत्सम्बद्धाः च कम्पनयः नवीनसमाधानानाम् अन्वेषणं निरन्तरं कुर्वन्ति ।
यथा, ईंधनदक्षतायाः उन्नयनार्थं मार्गनियोजनस्य अनुकूलनं, हरितविमानानाम्, ईंधनप्रौद्योगिकीनां च स्वीकरणं, मालवाहकनियन्त्रणक्षमतासु कार्यक्षमता च सुधारयितुम् विमानस्थानकैः रसदपार्कैः च सह सहकार्यं सुदृढं करणं च
तस्मिन् एव काले इलेक्ट्रॉनिकसञ्चार-उद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यम् अपि निरन्तरं विकसितं भवति । विवो चीनस्य विपणनविक्रयस्य उपाध्यक्षस्य ली जिंग्वेन् इत्यस्य राजीनामेन ब्राण्डस्य विपण्यरणनीत्याः भविष्यस्य विकासस्य च विषये जनानां ध्यानं आकर्षितम् अस्ति। हुवावे, शाओमी, विवो, ओप्पो इत्यादीनां ब्राण्ड्-संस्थानां विपण्यभागाय अधिकाधिकं स्पर्धा भवति ।
अस्मिन् अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे आपूर्तिशृङ्खलायाः स्थिरता, लचीलता च महत्त्वपूर्णा अभवत् । आपूर्तिशृङ्खलायां महत्त्वपूर्णकडिरूपेण वायुमालवाहनसञ्चालनं इलेक्ट्रॉनिकसञ्चारपदार्थानाम् समये प्रारम्भे, विपण्यप्रदायस्य च प्रमुखभूमिकां निर्वहति ।
इलेक्ट्रॉनिकसञ्चारउत्पादानाम् अल्पजीवनचक्रस्य, द्रुतप्रतिस्थापनस्य च लक्षणं भवति । नूतनं उत्पादं शीघ्रमेव विपण्यं व्याप्तुम् अर्हति वा इति न केवलं तस्य प्रौद्योगिकी-नवीनीकरणस्य विपणन-रणनीत्याः च उपरि निर्भरं भवति, अपितु अल्पतम-समये उपभोक्तृभ्यः उत्पादं वितरितुं शक्यते वा इति अपि निर्भरं भवति वायुमालस्य गतिः विश्वसनीयता च इलेक्ट्रॉनिकसञ्चारकम्पनीनां विपण्यप्रतिस्पर्धायां बहुमूल्यं समयं क्रीणति।
तदतिरिक्तं वायुमालवाहक-उद्योगस्य विकासः अपि इलेक्ट्रॉनिकसञ्चारप्रौद्योगिक्या चालितः अस्ति । उन्नतरसदनिरीक्षणप्रणालीनां, इन्टरनेट् आफ् थिङ्ग्स् प्रौद्योगिक्याः, बृहत्दत्तांशविश्लेषणस्य च अनुप्रयोगेन मालस्य परिवहनप्रक्रिया अधिका पारदर्शी, नियन्त्रणीयः, कुशलः च भवति
संक्षेपेण वायुमालवाहन-विद्युत्-सञ्चार-उद्योगाः परस्परं निर्भराः सन्ति, परस्परं प्रभावं च कुर्वन्ति । भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमागधायां परिवर्तनेन च द्वयोः मध्ये सम्बन्धः निकटः भविष्यति, येन आर्थिकविकासः सामाजिकप्रगतिः च संयुक्तरूपेण प्रवर्धितः भविष्यति